Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 128
________________ गुरुगुणरवाकरकाव्यम् । श्री आश्वसेनेरखिलप्रकारैरर्चा विरस्य स्वकचिचभक्त्या । अमुमुचंस्ते च पुरागृहीतानभिग्रहानुग्रतरांस्तदग्रे ॥ ९४ ॥ दिनत्रयं चक्रतुरत्र सत्रागारं गरिष्ठं जयसिंहरबौ । दुर्जेयदेवायतकोलिकोप कण्ठाद् व्यधाद् बन्दिविमोक्षमाद्यः ॥९५॥ अथ श्रीपार्श्वप्रभोः पुरस्ताद्विज्ञप्तिकृति:देवस्त्वमेवासि युगेऽव जानत्मभावघर्ताऽभिमतार्थकर्ता । प्रभेमुषामुल्वणसाध्वसोप द्रवापहर्ताऽपि च मुक्तिमर्ता ॥ ९६ ॥ याऽऽसीदच्छे त्वयि नो दिला साक्षाच दृष्टेऽपि जिनाऽधुनाऽलम् । सा वर्धते पार्श्वविभोः पुरस्ताद् विशतिमेवं विबुधा व्यधुस्ते ॥ ९७ ॥ ( युग्मम् ) बामेयदेवं विनयेन जीरा पल्लीललाम प्रणिपत्य धीराः । चिकार्षवार्बुदतीर्थयात्रां Jain Education International समाययुस्ते तदुपत्यकायाम् ॥९८॥ ततोऽर्बुदाऽद्रयध्वनि सङ्घलोकोदन्याभिदे रखा वदान्याः । For Private & Personal Use Only ६७ www.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138