Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 126
________________ गुरुगुणरत्नाकरकाव्यम् । शीतिप्रमाणाः किल सङ्घनाथाः । अर्हन्मतोमत्यकृतिप्रवीणा धर्मिष्ठसान्निध्यधुराधुरीणाः ॥ ८२ ॥ सश्रीभरामारजनीसुवर्णाः सद्राशिसङ्गाव सुखप्रसाराः । ये रेजुरस्तात्मतमःप्रचारा स्तुल्या वसुप्रावमितग्रहाणाम् ||८३ || तेष्वग्रिम श्रीजयसिंहरनौ स्ववासरोषाभरणातिशोभौ । स्तः पुष्पदन्तप्रतिमौ त्वपूर्वतुरङ्गभाजौ वसुभासितोच्यौ ॥ ८४ ॥ नत्वा जिनेशान् सुगुरून्नरेशाssदेशात्ततस्ते शकुनैः प्रशस्यैः । श्रीपार्श्वनाथं मनसि स्मरन्तः सन्तः पुरवेलुरथेलदुर्गात् ॥ ८५ ॥ द्विजिहराजे विपदन्तरिक्षे रजोव्रजो नोभयमस्ति सङ्के । तदाऽध्वगच्छच्छकटाश्वचक्र धाराखुरोत्खातधरातलेऽस्मिन् ॥ ८६ ॥ ते च प्रतिग्राममभङ्गतुङ्ग प्रासादसार्वप्रतिमाऽतिनीनाम् । पूजां सृजन्तः क्रमतः समीयुः श्रीजीरिकापल्लिपुरं ससङ्घाः ॥ ८७ ॥ अथ तत्रस्थश्री पार्श्वनाथवर्णनम् - यनाममन्त्रस्मृतिमात्रतोऽपि Jain Education International For Private & Personal Use Only ६५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138