Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 124
________________ गुरुगुणरनाकरकाव्यम् । भर्मादिभूषाधुतिविद्युता वा । भेर्यादिवाधारवगर्जितेन विभ्राजितस्तागपयश्चयेन ।। ७१ ॥ नृत्यद्भ्रमद्याचककेकिचक्र प्रोच्चार्यमाणाऽमितकीर्तिकेकः । नभ्रानिभो भाति तदाश्रितां गां धत्ते न योऽन्तः किल कृष्णभावम् ॥ ७२ ॥ (युग्मम् ) यत्र प्रसर्पद्धनसारवारा वासान् घनः प्रेक्ष्य सतः समुद्रान् । स्वाभ्राणि तोयग्रहणाय तेभ्यः प्रेषीत् प्रलम्बाम्बरसमदम्भात् ॥ ७३ ॥ (पञ्चभिः कुलकम् ) केषां हि केषामिह पूरुषाणां काराप्यते सङ्घपतित्वपुण्ड्रः । सम्भूय सङ्ग्रेऽथ मिथः समेऽस्मि मालोचमेवं व्यधुरिभ्यसभ्याः ॥ ७४ ।। अर्थलदुर्ग-भूपालवर्णनम्भयेति वर्णद्वयमात्मदेशाद् निष्काश्य येनाऽथ पृथग विधाय । एकैकमस्थापि तमेव विश्वे स्फूर्जनिजाहायशसोरिवादौ ॥ ७५ ।। तत्राधिनेतास्ति स भानुनामा धामाऽस्तमाद्यविषमारिवर्गः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138