Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 116
________________ गुरुगुणरवाकरकाव्यम् । प्राप्तः पुरं पर्णविहारपुर्याः। कर्माककृत्युत्तमविश्वकर्मा धर्मादराभ्यागतकामशर्मा ॥ २७॥ (सप्तभिः कुलकम् ) हरिमियाऽनेकसुपर्वलांक प्रत्तेष्टसन्तानवितानतारम् । स्वःसबवदासकृते च तस्मिन् न्यधापयत्साँधमसौ धनीशः ।। २८ ।। ____ अथास्य पुत्रत्रयवर्णनम्तेऽय त्रयो रव-सुजेस-मेघा__ लोकेशलक्ष्मीशमहेशकल्पाः । धृतेन्द्रनागेन्दुघनोद्धवर्णाः क्रमेण चाष्टादशवर्णवाः ॥ २९ ॥ उपात्तहंसद्विजराजगजद् वृषाः सुखादिष्टपदाभिगत्यै । विज्ञातकौतूहललास्यरका भान्त्यत्र चित्रं न शास्त्रसङ्गाः ।। ३० ।। (युग्मम्) अथैषां कुटुम्बनामानिरवस्य सावित्र्युपमात्मरूप श्रिया प्रिया राउमिति प्रतीता । कर्णाभिधानस्तनुजश्च देव ब्रह्मेव वाग्वद् दुहिता रहीति ॥ ३१ ॥ जेसस्य जाया बमरी रमेव पियारी प्राणभृतां निवान्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138