Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
गुरुगुणस्वाकरकाव्यम् ।
रम्भानिभा रूपरमाऽतिरेका छेका विवेकादिगुणप्रवेका ।
श्रद्धावती साधुषु सार्वधर्मे
Sमुष्य प्रियाऽजायत पूर्णदेवी ॥ १६ ॥
जातस्तयोः सत्तनुरङ्गजन्मा
कर्माभिधः स क्रमतो महीयान् ।
यद्भागधेयाज्जनराज्यमान्यः
स सज्जनः प्राज्यधनोऽजनेिष्ट ॥ १७ ॥ ततः स कर्माख्यकृती सवित्रा
सोमीति कन्यां परिणायितः सन् । बभूव भाग्याऽभ्युदयाद् महेभ्यः सभ्यः सदभ्यस्तसमस्तविद्यः ॥ १८ ॥ अक्ष्यन्तरिक्षाक्षरसाङ्कवर्षे यात्राकृते सिद्धधराधरादौ । यः प्राप सङ्केशपदं मषीयोमहेन भूयोविभवव्ययेन ॥ १९ ॥ अथ कर्माकस्य सुताख्या:
तस्याङ्गजा जाग्रदभङ्गुराया
जाताखयो रत्न- सुजेस - मेघाः ।
स्वाम्भी तथा माणिकिचारुहीरू
तिस्रः सुता रूपगुणैः प्रतीताः ॥ २० ॥ अथास्य वासस्थानाऽऽगरनगरवर्णनम्
Jain Education International
विचित्रपोतावलिशालिलोकं
डादं दधचन्द्रवसूदन ।
For Private & Personal Use Only
५३
www.jainelibrary.org
Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138