Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 114
________________ गुरुगुणस्वाकरकाव्यम् । रम्भानिभा रूपरमाऽतिरेका छेका विवेकादिगुणप्रवेका । श्रद्धावती साधुषु सार्वधर्मे Sमुष्य प्रियाऽजायत पूर्णदेवी ॥ १६ ॥ जातस्तयोः सत्तनुरङ्गजन्मा कर्माभिधः स क्रमतो महीयान् । यद्भागधेयाज्जनराज्यमान्यः स सज्जनः प्राज्यधनोऽजनेिष्ट ॥ १७ ॥ ततः स कर्माख्यकृती सवित्रा सोमीति कन्यां परिणायितः सन् । बभूव भाग्याऽभ्युदयाद् महेभ्यः सभ्यः सदभ्यस्तसमस्तविद्यः ॥ १८ ॥ अक्ष्यन्तरिक्षाक्षरसाङ्कवर्षे यात्राकृते सिद्धधराधरादौ । यः प्राप सङ्केशपदं मषीयोमहेन भूयोविभवव्ययेन ॥ १९ ॥ अथ कर्माकस्य सुताख्या: तस्याङ्गजा जाग्रदभङ्गुराया जाताखयो रत्न- सुजेस - मेघाः । स्वाम्भी तथा माणिकिचारुहीरू तिस्रः सुता रूपगुणैः प्रतीताः ॥ २० ॥ अथास्य वासस्थानाऽऽगरनगरवर्णनम् Jain Education International विचित्रपोतावलिशालिलोकं डादं दधचन्द्रवसूदन । For Private & Personal Use Only ५३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138