Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 117
________________ श्रीसोमचारित्रगणिविरचित जीवाहयः सूनुरनूनरूप सरोपमः पुण्यगुणैरुपेतः ।। ३२ ।। मेघस्य जन्योर्युगलं सुशीलं देपश्च रङ्गीरिति राजतेऽलम् । गौरीनिभा भूतगणे हिताऽऽद्या गोच पुण्यकरसालयाऽन्या ॥ ३३ ॥ (त्रिमिविशेषकम् ) न्यायार्जिताऽन्यूनधना वदान्या धन्याऽधिपास्तेऽवनिजानिमान्याः । तेजोयशोभासुरसङ्घमुख्याभान्ति त्रयोऽर्हद्गुरुभक्तिदक्षाः ॥ ३४ ॥ __ अथैषां पुण्यकरणीयमाहत्रिधा विशुद्धया विधिपूर्वमुग्रं तेपे तपः पञ्चमिकातियेस्तैः । तभिर्ममेऽस्या तकृज्जनाना मुधापनं नन्दनकाननाभम् ॥ ३५ ॥ तद्यथासझर्मलाः पुस्तकशालितायाः पञ्च स्थिताः स्थापनिका यदन्तः। वेल्लल्लतावेष्टितपत्रशाखाः कल्पद्रवोऽमर्त्यमता बभुः किम् ॥३६ ।। चन्द्रोदयाश्चित्रचिता अपूर्व शचीवराव्यर्विहिता विमानाः । सर्वनसत्राणि च बिम्बपत्रा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138