Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 121
________________ श्रीसोमचारित्रगणिविरचितं यात्रोत्सुकश्चेति झगित्यवोचत् ॥ ५४॥ अथ सारङ्गपुरवासिसं०जेसिंग-वर्णनम्यः सङ्गमुख्योऽखिलखानखोजा__मीरुम्बराचैर्बहु मानितश्च । निःस्वाऽऽदिसत्त्वोद्धरणाय सत्रा___ गारं गरिष्ठं सततं विधाता ॥ ५५ ॥ श्रीसारसारङ्गपुराधिवासी जेसिंगसाधुर्विनयी विवेकी । जीरादिपल्ल्यर्बुदतीर्थयात्रां चिकीर्षुरासीदिह दानशौण्डः ॥ ५६ ॥ विविधेया त्वरितं भवद्भिः श्रीतीर्थ यात्राकृतिसज्जिका भोः।। तदैव रत्नप्रभृतेः स्वकत्वादित्यागरे ज्ञापितवांस्ततोऽसौ ॥ ५७ ॥ (त्रिभिर्विशेषकम् ) इष्टं तथा वैद्यवरोपदिष्ट माभाणकोऽद्याऽभवदेष सत्यः । सखा वृषार्थी यदयादथेहम् ज्ञायेत रत्नादिभिरित्यचिन्तयत् ॥ ५८ ।। निमन्त्र्य यात्राकृतये सगोत्रान् छाजूमुखान् खान् सकलान्वितश्च । हंसादिसङ्घाधिपतीननेकान् __ कांश्चिमरान् वाहनवित्तदानैः ॥ ५९॥ संमील्य सङ्घ घनमागरादे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138