Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
५४
भीसोपचारित्रगणिविरचितं-- सरखतीधीवरजीवराजी
लावण्यजित पुण्यजिनालयं ॥२१॥ समाधरैविप्रवरैरपारै
रासेवितं वारिदवाहिनीभिः । यद्भाति नानाभवनाभिरामं
रवाकराभं सकलाप्तरसम् ।। २२ ॥ गृहे गृहे साऽस्य पुरस्य नाम्न्या
गरेतिरावोऽस्ति किलेति मत्वा । सरोमिषाद् यत्र च सागरेति
प्रापार्णवः स्थापयितुं निजाहाम् ।। २३ ।। तत्त्चद्दीपभवानि साकं
तेनाऽऽगमन्त्रविरतिपदानि । रसालजम्बूमुखशाखिलेखा
शालीनि यस्मिन् किमु काननानि ? ॥२४॥
__ अथ यत्रस्थजिना_वर्णनम्सदासितानन्तपदाश्रितस्य
श्रीपार्श्वभर्तुः पुरुषोत्तमस्य । मूर्तिर्जगन्नाथजुषां जनानां
यत्र स्थिता यच्छति वाञ्छितार्थम् ॥२५॥ सदक्षिणावर्तकशलसाम्या
माहात्म्यरम्या नवपल्लवस्य । पामेयदेवस्य यदन्तरस्था
परा पिपर्ति प्रतिमा परं शम् ॥ २६ ॥ सत्रा सगोत्रैः स तदागराख्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138