Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीसोमचारित्रगणिविरचितं
मनाभिधानः सुमनास्तृतीयो। लम्पाकसंज्ञः सुकृती चतुर्थः ॥१०॥
(युग्मम् ) यः सज्जनः स्तोकधनस्ततः स
मात्मीयनिम्बादिकुटुम्बयुक्तः । स लुप्तदुष्कालबलावकाशं
समागमद् मालवमध्यदेशम् ॥११॥ अथ तत्र तस्य वासस्थाननगरवर्णनम्यदा नृपाद्या विषमाद्रिवपा
दिषु मनष्टाः परचक्रभीताः । यस्य प्रभावाद् यदभूतदार्य
प्रजाभिराकीर्णमशङ्किताभिः ॥ १२ ॥ भूतग्रहोद्भावितदुष्टदोषा
स्तुरुष्कचौरादिनरास्त्वशेषाः ।। यत्र स्थितं यत्पदपर्युपास्ते
नोपद्रवन्त्यातजन्तुजातम् ॥ १३ ॥ वीरस्य तस्यात्यवदातमू
भ्राजिष्णुजैनालययुक्तमध्यम् । यञ्चास्ति भूरिव्यवहारिरम्यं
तस्मिन् पुरं पर्णविहारसंज्ञम् ॥ १४ ॥ स्वबन्धुवर्गेण समं समोदं
स सज्जनस्तत्र चकार वासम् । योगो भवेद् यत्र च देवगुर्वोही हि तस्मिन् वसतिं विदध्यात् ॥१५॥
(चतुर्भिः कलापकम् )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138