Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 113
________________ श्रीसोमचारित्रगणिविरचितं मनाभिधानः सुमनास्तृतीयो। लम्पाकसंज्ञः सुकृती चतुर्थः ॥१०॥ (युग्मम् ) यः सज्जनः स्तोकधनस्ततः स मात्मीयनिम्बादिकुटुम्बयुक्तः । स लुप्तदुष्कालबलावकाशं समागमद् मालवमध्यदेशम् ॥११॥ अथ तत्र तस्य वासस्थाननगरवर्णनम्यदा नृपाद्या विषमाद्रिवपा दिषु मनष्टाः परचक्रभीताः । यस्य प्रभावाद् यदभूतदार्य प्रजाभिराकीर्णमशङ्किताभिः ॥ १२ ॥ भूतग्रहोद्भावितदुष्टदोषा स्तुरुष्कचौरादिनरास्त्वशेषाः ।। यत्र स्थितं यत्पदपर्युपास्ते नोपद्रवन्त्यातजन्तुजातम् ॥ १३ ॥ वीरस्य तस्यात्यवदातमू भ्राजिष्णुजैनालययुक्तमध्यम् । यञ्चास्ति भूरिव्यवहारिरम्यं तस्मिन् पुरं पर्णविहारसंज्ञम् ॥ १४ ॥ स्वबन्धुवर्गेण समं समोदं स सज्जनस्तत्र चकार वासम् । योगो भवेद् यत्र च देवगुर्वोही हि तस्मिन् वसतिं विदध्यात् ॥१५॥ (चतुर्भिः कलापकम् ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138