Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीसोमचारित्रगणिविरचितं
सर्गोऽयं तु तृतीयको गुरुगुणादवाकराख्यायुते ॥११॥
(युग्मम् ) इति परमगुरुश्रीलक्ष्मीसागरसूरिविधीयमानश्रीजिनार्चाऽनूचा. नादिपदस्थापनावसरप्रौढोपासकप्रणीतोत्सवपरम्परावर्णनगर्भो
गुरुगुणरत्नाकरनानि काव्ये तृतीयः सर्गः ।।
अहम
अथ चतुर्थः सर्गः।
श्रीजेसिंगमहीपाख्यरत्नमेघादिधीमताम् । यात्रादिविस्तरं वक्ष्ये जातं यद्वारकेऽद्भुतम् ॥ १ ॥ सोमसुन्दरसूरीन्द्रजनकखजनस्य च ।
पूर्व पूर्वजनामानि रत्नाकस्य कति ब्रुवे ॥ २॥ यथाया श्रीविवेकाधिकगूर्जरत्रा__ भूभूषणाऽऽभाऽस्ति पुरी पवित्रा । सुवर्णपूर्णाऽचरसालरादा
लङ्कासमा सामढिकेति रूढा ॥ ३ ॥ तत्र प्रसर्पत्सुखंदृष्टिमान
भुजाबलः पुण्यजनाधिपालः । नवग्रहादिप्रतिबन्धकारी
मन्दोदरीनाथतयाऽन्वितः सन् ॥ ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138