Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीसोमचारित्रगणिविरचितंअयुताधिकस्वसारव्ययाद् रयात् सङ्घभक्तिविधौ ॥९५ ॥
(युग्मम् ) अथ संभादाआनाजनितमहःदेवासपर्युपासकवयौं यौ भद्रकानकाभिख्यौ । कृतवन्तावुद्यापनजिनप्रतिष्ठादिनैकमहान् ॥ ९६ ॥ वाभ्यां पुनरारेमे परिधापनिका गणे हि वरवेषैः । यच्छिष्यसुमतिसुन्दरसूरिवचःसौधरसपानात् ॥ ९७ ॥
(युग्मम् ) अथाऽत्रैव पुरे सं०-देवसीप्रथितविस्तर:माग्वाटपुरुषरवं माफरमलिकस्य मान्यमन्त्रीशः। श्रीदेवसिंहसुकृती गणस्य वेषार्पणप्रवणः ॥ ९८ ॥ चन्द्रोदयादिपञ्चत्रिंशत्ममितोपकृत्युपेतान् यः। देवालयान् नवीनानकारयत्तीर्यकरसंख्यान् ॥९९ ।। तेषु चतुर्विशतिजिनपट्टान् पित्तलमयांश्च बहुवित्तैः। सडेंशुकादिदानैर्महामहं मण्डयित्वा च ॥१०॥ कारयति स्म स तेषां ततः प्रतिष्ठां यदन्तिपत्मष्ठैः । आगममण्डनवाचकपादैर्दचोचमानन्दैः॥१०१॥
(चतुर्भिः कलापकम् ) अथ सामेघाजीवणजनितविस्तरःश्रीश्रीमालीमण्डपवासी यो मालवाधिपतिमित्रम् । माफरमलिकेत्यपरं नाम धरन्मेघमन्त्रिवरः ॥ १०२॥ यस्याम्बादिकुटुम्ब पूर्व श्रीसोमसुन्दरगुरूणाम् । भृशमनुरागभूदासीद् येष्वधुना यश्च सपरिकरः ॥ १०३ ॥ गुरुहाटकटब्युतान् दशसेरमितांस्तु मोदकान् मधुरान् । निखिलजातिनिवासेष्वललम्भद् मण्डपादौ सः ॥१०४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138