Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 108
________________ गुरुगुणरत्नाकरकाव्यम् । ४७ मुदिता ववन्दिरे ते यान् गुरुराजान् सवैनयिकम् ।।८४॥ परदेवाहार्यमहामहार्तिहर्ता तथेष्टसुखकर्ता । श्रीआश्वसेनिरधुना प्रभुरास्ते जीरपल्लिपुरे ॥ ८५ ॥ तत्प्रथममस्य यात्रा क्रियते मत्वेति सङ्घपतयस्ते । गत्वाऽऽशु तत्र नेमुस्तं चामेयं गुणामयम् ॥ ८६ ॥ रचयन्ति स्म विचित्रानत्र महांस्ते मुदेन्द्रमालां च । गुणराजसङ्घराजः स्वाट्यशतैः पर्यघाद् बहुभिः ।। ८७ ।। नवभिष्टकसहस्रैरर्बुदतीर्थे तथैव वेल्लाकः।। इन्द्रस्रपरिधाता सद्वात्सल्यादिकर्ताऽऽसीत् ।। ८८ ॥ राणपुरेऽय चतुर्मुखचैत्ये वेल्लाकधर्मसिंहाद्याः । देवकुलिका अनेकाः कृतोत्सवाः कारयाश्चक्रुः ॥ ८९ ॥ तदनु तदानीं सिद्धक्षेत्रादावर्हतः समभ्यर्च्य। इलदुर्गे पुनरेत्य प्रणता गणतायिनस्तैर्ये ॥ ९० ॥ वेल्लाकेन च वर्धापिताः सुवर्णादिनाणकैर्गुरवः । परिधापिताः शतत्रयमितसंयतपरिता वेषैः॥ ९१ ॥ तेनैव सोमसागरगणेस्तदा यैरदायि विबुधपदम् । पावकशैले शम्भवनाथमथानम्य सङ्केशाः ॥ ९२ ॥ हृदि निर्दृतिमन्तस्ते मालवनीति निजालयानाऽऽपुः। देवाहानायुत्सवमपि व्यधुर्मण्डपे केपि ॥ ९३ ॥ (षोडशार्याकुलकम् ) अथ सं०धर्मसिंहकृतविस्तर:आकार्य सुमतिसुन्दरमरिवरान् सोत्सवेन विनयेन । धर्म्यग्यधर्मसिंहः प्रक्लुप्तवान् पिप्पलीयपुरे ॥ ९४ ॥ देवाहानकपञ्चम्युद्यापनमुख्यमप्रमेयमहम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138