Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
४५
गुरुगुणरवाकरकाव्यम् । क्सुओं मनोहत्य निपीय निस्समाम् । उरीकृतं तद्वदनाम्बुजन्मना
ब्रह्मव्रतं राजसमाजसाक्षिकम् ॥ ७० ॥ परःसहरिह रूप्यटक्कै
स्वाम्बूलदानेन सतां तनूमताम् । ताभ्यां महेभ्यावलिविस्मयावहः कीर्तिप्रसत्तिर्विहितस्तदा महः ।। ७१ ॥
(दशभिः कुलकम् ) अथ सं०सहसावि०महःयः कुम्भकर्णादिमहीशसत्कृतः ___ सहाधिनेता धरणाभिषः सुधीः । चतुर्मुखं चैत्यमचीकरद् जना
पर्यावहं राणपुरान्तरार्हतम् ।। ७२ ॥ श्रीरबसिंहः प्रथमः सहोदर
स्तस्याऽभवद् यः सुकृताम्बुसागरः। तस्याजजः सालिगनामसकराड्
यो वंशवाले जिनसौधकारकः ।। ७३ ।। दानादिपुण्याचरणे परायण
स्तस्योदहः श्रीसहसाहयोऽस्ति यः । श्रीग्यासदीनेन कृतश्च मालवा
धीशेन धर्माधिकघीसखाग्रणीः ॥ ७४ ॥ पुण्योपदेशं सुमतिस्थसुन्दरा
चार्येवराणां हृदये निधाय सः। नातिकमन् पूर्वजमार्गमुत्तम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138