Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
गुरुगुणरत्ना करकाव्यम् ।
अथ सं०धनाजनितक्षण:
प्रत्यब्दयात्राकरहेमसूनुना घनाभिधेनेभ्यवरेण साधुना ।
अनन्वहंसस्य मनीषिशेखर
स्यादापि यैर्वाचकता सविस्तरम् ॥ ५९ ॥
अथाऽऽशापल्लीयप० जूठामउठाकृतविस्तरः
समग्रगीतार्थसुवेषदायका
जूठादयो ये पदुहंसनन्दनाः ।
तैर्विस्तरे चारुतरे कृते ददे
यैर्वाचकत्वं बुधसङ्घसाधवे ॥ ६० ॥
सूरित्रयं वाचकषट्कमित्यदः संस्थापितैर्यैरिलदुर्गपत्तने ।
प्रवर्तिनीनां पुनरष्टकं तदा
क्षणैस्तदप्याढ्यकृतैः पृथक् पृथक् ॥ ६१ ॥ अथ प्रा०को ० ऊजलकाजाकृतविस्तरः
प्रभूतिविश्वाद्भुतपूरुषोद्भवा प्राज्ञप्रजाप्रक्रियमाणसूत्सवा । नानाजिनावासविमानजित्वरी
या राजते राजगृहप्रभा पुरी ।। ६२ ।। सीरोहिकायामिह वासिनौ सना
लक्षक्षमानेतुरमात्यपुङ्गवौ । शत्रुञ्जयादावतिविस्तरेण यौ
यात्राकृतेः सङ्घपती च राजतः ॥ ६३ ॥ सदैव लोगस्सशतद्वयीतन्
Jain Education International
For Private & Personal Use Only
४३
www.jainelibrary.org
Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138