Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 102
________________ गुरुगुणरवाकरकाव्यम् । मथाऽकमीयसो ईश्वरपताप्रथितविस्तार:ख्यातः सना वीर्यजिनेन्द्रवन्दना दानाबवण्याजणुपुण्यकर्मभिः। र ईश्वरः श्रादवरः पताऽभिध भ्रातृश्रितो भूरिधनैरकारयत् ।। ४९ ॥ प्रासादमुचैरिलदुर्गपर्वतो परिप्रसादादिह भानुभूपतेः। प्रविष्ठितं वद्विहितेऽद्भुते महेऽजितेचबिम्बं बहुबिम्बयुक् च यैः ॥ ५० ॥ अथ को श्रीपालकलितमहःया मौढिमान् भानुनरेवधीसखः श्रीपालसाधुः सुकृतार्जनोन्मुखः। उकेशवंन्दुरियहरस्थित स्वपागणे वेषसमर्पणे रतः ॥५१॥ खीयश्रिया तेन विधाय सूदवं यत्पाणिना सरिपदं प्रदाषितम् । श्रीमत्सुमत्यादिमसाधुपण्डितेशितुः सुधीसाधुगुणोच्चयाम्बुधेः॥५२॥ (युग्मम्) अयोकेशज्ञातीयसोपवासो०हरिश्चन्द्ररचितक्षण:पदप्रतिष्ठादिविधायकः खयाs हया श्रिया चाऽकमियोजनीश्वरः। भ्राता लघुस्तस्य पताहयस्तु य: सुतो हरिश्चन्द्र इतीह विश्रुतः ॥ ५३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138