Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
४६ श्रीसोमचारित्रगणिविरचितं
न्यायार्जितै कहिरण्यराशिभिः ॥ ७५ ॥ लक्षक्षमापत्यनुमत्यवाप्तितः
श्रीअर्बुदोच्चाऽचलदुर्गशृङ्गके। प्रासादमुत्तुङ्गमकारयच्चतु
मुखं मरुद्धाममुषं विभूषया ॥ ७६ ।। स्वकारितं रीतिखक्षमामणेः
पूर्ण यदेकं जिनविम्बमुज्ज्वलम् । तच्चान्यदर्चात्रयमत्र तत्सम संस्थापयामास यकैः प्रतिष्ठितम् ॥ ७७ ॥
( षड्भिः कुलकम् ) अथ मण्डपीयसं०वेलादिरचितोत्सव:श्रीसुमतिसुन्दराणामाचार्याणां निशम्य मधुरगिरम् । वेल्लाकः श्रद्धालुर्विशेषसुकृतैकरसिकोऽभूत् ।। ७८ ॥ जिनयात्राकरणमनाः सपदिसुरत्राणदत्तफरमाणः । व्यवहारिव्रजमञ्जुलतमं समादाय सङ्घमसो ॥ ७९ ।। यावन्मण्डपदुर्गाद् रतलामद्रङ्गमागमद् रङ्गात् । तावत् तत्र ससङ्घा धन्या अन्ये घना मिलिताः ॥ ८ ॥ यच्छिष्यसुमतिसुन्दरमूरिभिराधायि सङ्घपतितिलकः । वेल्लादीनां लक्ष्मीवतां द्विपञ्चाशतस्तदनु ॥ ८१ ॥ वर्णा इव के व्यञ्जनगात्राः केचित् खराश्च बिन्दुयुताः। मात्राश्रितास्तदा कति पत्रस्था वर्णितास्तज्ज्ञैः ॥ ८२ ॥ पृथक् पृथग वात्सल्यं सत्सु दुकूलादिभिश्च ताम्बूलम् । निर्मायाऽमी निखिलाः क्रमादितः प्रापुरिलदुर्गम् ॥८३॥ प्रतिपाद्य स्नात्रमहं प्रतिजिनमन्दिरमिह ध्वजारोपम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138