Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 63
________________ २ श्रीसोमचारित्रगणिविरचितं ताराराज्यश्च सूरिप्रभृतिकृतिगुणा यत्त्वसंख्यर्षि चित्रं ज्योतिश्चक्रायते तत् प्रवचनमनघं यस्य वीरः श्रिये सः ||५|| सौपर्णेयोपमां ये निदधति विनतानन्दना विश्वरूपा Sऽधाराङ्गाऽधः कृताष्टापदनगवसवः स्वामिनः सत्कवीनाम् । नव्या - धामेहमेधाविधुतबहुविधाऽधर्मकर्मद्विजिहाः सर्वे सार्वाः श्रितानां ददतु दिततमः शर्मधर्मप्रकाशम् ||६|| स्वोद्यत्पादैस्तदाऽष्टापदजिदपि किलाऽष्टापदं यः पवित्री - चक्रे तैर्ज्ञानमात्मन्यसदपि च ददौ केवलं तापसेभ्यः । योगीन्द्रैरुज्ज्वलान्तःकरणसरसिजध्येय सन्नामधेयः श्रीलब्ध्यम्भोधिराशाः सफलयतु स वः श्रीगुरुर्गौतमाहः ॥७॥ स्तुत्या येऽमर्त्यतत्या बलविजयपरा नाकभाजः सुधर्माऽलङ्कारा गौरवर्णा वरविभवसुधाभ्रुक्सभाऽऽप्रभुत्वाः । इन्द्रायन्ते कवीन्द्राः किल सततममी भूभृतो रञ्जयन्तो यस्याः सान्निध्यतः सा कलयतु कविताकौशलं शारदा मे ॥ ८ ॥ ( स्रग्धराच्छन्दोनिबद्धं नमस्कारकाव्याष्टकम् ) चैतस्कामितमातनोति कृतिनां यत् स्मर्यमाणं यतः स्युर्देशेष्वखिलेष्वमी मुनिवरा मान्या यदादानतः । तनामाऽपि ततः सुरद्रुमसमं येषां जने गीयते तेभ्यः श्रीगुरुसोमसुन्दरतपागच्छाधिपेभ्यो नमः ॥ ९ ॥ श्रीजैनेश्वरधर्मनिर्जरतरुः काले कलावप्यसौ यद्वाक्सौघर सेन नित्यमधुना संसिच्यमानः सताम् । वाञ्छायोग्यफलानि यच्छति, तपागच्छाधिपाः श्रीयुतालक्ष्मीसागरसूरयश्विरमिमे मे सन्तु सन्तुष्टये ॥ १० ॥ श्रीलक्ष्मीसागरगुरुभाग्यादिगुणालिवर्णनवरेण्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138