Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 86
________________ गुरुगुणरत्नाकरकाव्यम्। २५ कुविद्याऽवद्यभित्साधुसत्याराधितविग्रहा। कुशाग्रीयधियः श्रीमज्जिनमाणिक्यवाचकाः ॥ ३३ ॥ जगतीजनताऽऽदेयवचोवाचंयमाश्रमाः। वाचका धर्महंसाख्या धर्महंससरःसमाः ॥ ३४ ॥ मण्डिताश्चरणच्छायाभूदमायमहात्मभिः । . उपाध्यायपदोपेताः श्रीमदागममण्डनाः ॥ ३५॥ यविधर्मकृतिप्राप्तगौरवव्रतिभूषिताः। इन्द्रहंसा उपाध्याया इन्द्रहंससमौजसः ॥ ३६॥ जन्माऽऽधकाझिस्तुमुमुक्षुक्षेमसौख्यदाः। वाचका गुणसोमाख्या मुख्या मेधाविवाग्मिनाम् ॥ ३७ ॥ तथाऽमासंपराहार्ययत्यार्या वरवाचकाः। श्रीमन्तोऽनन्तहंसाहाः सुबहागमवेदिनः ॥ ३८ ॥ भुवेनाद्भुतकृत्साधुधुर्याः श्रीसङ्घसाधवः । वाचका वाक्यचातुर्याऽऽवर्जिताय॑सभासदः॥ ३९ ॥ यद् न्यगादि मया मानमेषामन्तिपदामिह । अनुमानेन तद् न्यूनाऽधिकत्वे नैव दूषणम् ॥ ४०॥ अथ कति विबुधाभिधाःयैरथापितवेषाणामशेषाणां महात्मनाम् । संख्यां ख्यातुमलं नाहं तादृग्झसेरयोगतः॥४१॥ गीतार्थानां तथाऽप्यत्र ब्रुवे नामानि कानिचित् । कौतुकादेतदाख्याऽन्तस्थाऽष्टवर्गाक्षरक्रमात् ॥ ४२ ॥ राजतिलकशुभतिलकाऽभयतिलका अमरभुवनशिवतिलकाः। श्रीसिद्धान्तविवेका भुवनविवेकाभिधा विबुधाः ॥४३॥ एतेऽकान्ता मता भूरिभूतेष्टा अष्टविष्टपे । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138