Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीसोमचारित्रगणिविरचितंतत्वक्संयतार्याः श्रीसुधानन्दनमूरयः ॥ २१ ॥ विद्यामानधेराराध्याऽनगारार्यास्ततः पुनः । सूरयः शुभरत्नाख्याः शुभरत्ननिधिषभाः ॥ २२ ॥ महोत्रतपदव्यक्तवत्याङ्गिीकृतक्रमाः । श्रीमत्सोमजयाचार्या यशसोमजयोग्रताः ॥ २३ ॥ ज्ञानामृतरुचिम्फीतसंवरश्रमणाऽग्रिमाः । आचार्या जिनसोमाख्याः सोमजार्जुनकीर्तयः ॥२४॥ गुणरामतपोधाममुनिसत्याप्तसेवनाः । वृजिनध्वान्तहंसाः श्रीजिनहंसाहमूरयः ॥ २५ ॥ विश्वभूतहिताचारचारित्र्यायश्चितास्ततः । सूरयः सुन्दरा मत्या श्रीमत्सुमतिसुन्दराः ॥ २६ ॥ भयेन्द्रियजयेद्धश्रीश्रमणार्याऽनुरागिणः । स्वशिष्याग्न्याश्च मूरीशाः श्रीमत्सुमतिसाधवः ॥ २७ ।। भास्वत्तारतपःपूतशरीरव्रतिशालिनः । धन्यराजभियप्रज्ञाः श्रीराजपियमूरयः ॥ २८ ॥ अहीनेन्दुशुचिश्लोकधारिचारित्रिसाधवः । अनूचाना नतानेकनरेन्द्रा इन्द्रनन्दयः ।। २९ ॥ अथ वाचका:सदानन्दकराऽमन्युमुन्यार्या जुष्टमूर्तयः । श्रीमन्महीसमुद्राहा महोपाध्यायपुवाः ॥ ३० ॥ क्षमारामयमारामघनसंयमिसंश्रिताः । श्रीमल्लब्धिसमुद्राख्या उपाध्याया महोमयाः॥ ३१ ॥ तत्वदृष्टिगरिष्ठाव्रत्यार्यासादिताश्रयाः । उपाध्यायाः प्रशस्याऽयाः श्रीमन्तोऽमरनन्दयः ॥ ३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138