Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 98
________________ गुरुगुणरवाकरकाच्यम् । निर्व्याजवृत्त्या बहुवत्सरावधि श्रीपक्षिका प्रत्युपवासकुच यः। तत्पारणे द्वित्रिशताऽऽस्तिकावले वात्सल्यकारी गदराजसङ्कराट् ॥२७॥ व्योमेक्षणक्ष्मामणरीतिपिण्डितं बिम्बं स नाभेयविभोरवीभरन् । तत् प्रापयत् चार्बुदभू-भूषणे भैमे विहारे बहुवित्तविक्रयात् ॥ २८ ॥ आसाद्य सद्यः फरमाणमुर्वरा राजस्य यात्राकरणार्यमुत्सुकः। पर सहभिरभिः परः शतैः खनासप्तशतैश्च शोभितम् ॥ २९ ॥ विचित्रवाधारवगर्जदम्बरं श्रीसङ्घमादाय सुखप्रयाणकैः। श्रीभानुलक्षादिमहीशसत्कृतः माप क्रमादर्बुदपर्वतं स तम् ॥ ३०॥ रैटङ्कलक्षव्ययतोऽनणीयसः सकस्य मिष्टानपटादिदायिना । तस्योपरिष्टाद् घनिविस्मयावहे महे महेभ्येन तु तेन मण्डिते ॥ ३१ ॥ तत्रेत्य यैः सोमजयाख्यप्रिमिः सत्रेषु नेत्रेन्द्रियचन्द्रहायने । सामूर्तिरर्चा अपराध भूरिशः प्रतिष्ठिता भौमजिनौकसि स्थिताः॥ ३२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138