Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीसोमचारित्रगणिविरचितंतिथिवत्मतिपन्मुख्या एषु पञ्चदशाऽपरे । सप्तर्षिवदपङ्काका लान्ता द्वाविंशतिः समे ।। ८८ ॥
(चतुर्भिः कलापकम् ) आनन्ददेवा अय तीर्थदेवा धनादिदेवाः कनकादिदेवाः। श्रीचन्द्रदेवाऽमरदेवलक्ष्मीशिवाश्च संवेगशिवाः शिवाजाः।८। श्रीमचन्द्रयशःकुलयशःकमलकलशकनककलशाख्याः । विबुधा इमे वशान्ता रवय इव द्वादशोदयिनः ॥९॥
(युग्मम् ) श्रीउदयहर्षलक्ष्मीहर्षविजयहर्षहसहर्षाख्याः । शिवहर्षशीलहर्षाः सुनेमिहर्षाश्च कृतहर्षाः ॥ ९१ ॥ सज्ञानहर्षनामानस्तया कनकहर्षकः । क्षमोद्भवा अमी-पान्ता विबुधा निधिवनव ॥ ९२॥
__ (युग्मम् ) श्रीमत्संयमहंसाः सुरत्नहंसा विवेकहंसाश्च । सल्लब्धिहंसलक्ष्मीहंसाः सिद्धान्तहंसवराः॥ ९३ ॥ अथ शीलहंसनन्यादिमहंसौ शान्तिचरणहंसौ वा । श्रुतहंसाभयहसौ सुन्दरहंसश्च कुलहंसः ॥ ९४ ॥ जडध्याश्रयनिर्मुक्ता रत्नानीव चतुर्दश । सदाऽपान्ता बुधा एते सुमनःसुखदायिनः ॥ ९५ ।।
(त्रिभिर्विशेषकम् ) विबुधा आगमतीर्थास्तथा कमलधीरकनकसौभाग्यौ । लावण्यादी भूषणभद्रौ चारित्रमाणिक्यः ॥ ९६ ॥ बादिद्वादशपर्यन्तयत्यार्यासंयुतान् बुधान् । ये पर्यधापयन्नेवं शर्वोनत्रिशतीमितान् ।। ९७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138