Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
गुरुगुणरवाकरकाव्यम् । ३१ येषां सुधामुचं वाचं श्रुत्वैते सपरिच्छदाः ।
रत्नाद्यैरास्तिकैः कैश्चित् प्रायेण परिधापिताः ॥ ९८ ॥ श्रीश्रामण्यं सहस्रानुमिततनुमतां विज्ञवाचंयमानामाचार्यत्वं नवानां तदनु तिथिमितिव्यापिना वाचकत्वम् । एकार्यायाश्च माहत्तरपदमपि यैरर्पितं पण्डितानां गण्यादीनां पदानां नहि परिगणना स्यात् खयं स्थापितानाम् ९९
अभिकृतिशतमानागमगुणनपराः प्रत्यहं प्रमादहराः। बभुरिह लक्ष्मीसागरसूरीशास्ते युगप्रवराः ॥ १० ॥ श्रीमन्मालवमेदिनीन्दुवदनालङ्कारहारप्रभो
रुग्रामागरवासिकर्मतनयश्रीरत्रसङ्घप्रभोः। आक्षेपाद्विधुवेदवमवसुधावर्षे सुभिक्षोद्भवे
लक्ष्मीसागररिराजविलसद्भाग्यप्रकर्षस्तवे ।। १०१ ।। श्रीजम्बूसमसोमसुन्दरगुरोः श्रीसोमदेवाहयः
शिष्यः सूरिवरश्च शिष्यवृषभचारित्रहंसोऽस्य यः। तस्य श्रीविबुधस्य शिष्यशिशुना काव्ये मुदा निर्मिते ___ सर्गोत्र प्रथमेतरो गुरुगुणाद्रनाकराख्यायुते ॥१०२॥ इति परमगुरुलक्ष्मीसागरसूरीणां गच्छनायकपदवीप्राप्तिगच्छमेलगच्छपरिधापनिकादिविधानगों गुरुगुणरत्नाकरनानि
काव्ये द्वितीयः सर्गः।
-0020
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138