Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 65
________________ श्रीसोमचारित्रगणिविरचितं जीवत्खामियुगादिवीरजिनपपासादपुण्योत्सवप्रश्राद्धसमृद्धनगरासनः समस्तीह यः ॥ १७॥ मित्रप्रीतिपरायणः समकलाशाली सुवृत्तालयो घानाऽऽन्यो महता-रजन्यरहितो यो निष्कलङ्कः कलौ । विभ्रचारुषोचता दिततमा नालीकसंपद्वरः प्राश्चत्पार्वणरोहिणीरमणवद् देदीप्यमानः सना ॥१८॥ सर्पवेषिशिलीमुखाक्षिततनुपोद्भूततेजोभर भ्राजच्चम्पकराजघीसखवरः सङ्केश्वरः श्रीधरः । उकेशान्वयपद्मभाखदुदयः श्रीकर्मसिंहाहयः श्राद्धस्तत्र वसत्यसौ सुहृदयमाणिप्रणीतप्रियः ॥ १९ ॥ (युग्मम्) या गडावदपङ्कपुण्यभवनाका शुद्धगोत्रोद्भवा रम्भावत् कमनीयरूपकलिता कामं कुसङ्गोज्झिता । ब्राह्मीवत् परमेष्ठिजापरततावासष्टविद्याकला लक्ष्मीनिजवत्ययार्थिनिचये मिष्टान्नपानप्रदा ॥२०॥ मुक्तालीकलयोरुहारलतया तुल्या गुणैः सज्जया पविन्याप्ततुलाञ्चलातिमृदुला पद्माकरैकालया। शीलर्द्धिः सुलसेव देवसुगुरुश्रद्धद्धभक्त्यावहा कर्मादेव्यभिधा बभस्ति सुभगा चैतस्य सा प्रेयसी ॥२१॥ (युग्मम् ) नीरोगारमादिकाऽमितसुखं भुञ्जानयोरेतयो जज्ञे मूनुरनूनलक्षणरुचिः सुखमसंचितः । यावत्तावदतुच्छमुत्सवमसौ श्रीकर्मसिंहः पिताकार्षीच खंजनानाऽऽवलिरलं वर्धापनाऽन्यं विधिम् ॥२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138