Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
१८
श्रीसोमचारित्रगणिविरचितं
भोगालिमा लिकलिकुण्डलिमौलिकोटौ ॥ ९८ ॥ यहीक्षिताः कतिपये यतयो भजन्तेऽनूचानवाचकपदान्यधुना सुधीनाः । ये पण्डिताच गणयो गरिमाऽभिरामा
स्तेषां तु कोऽपि गणनाभणनाय नाऽलम् ॥ ९९ ॥ सर्वाद्भुतश्रुतधरा अपि विश्रुता ये
कामोद्भवा अपि च नित्यमनङ्गनाशाः । भान्ति स्म तेऽत्र जयचन्द्रगणेन्द्र पट्टे
श्रीरत्नशेखरवर रास्तपगच्छनाथाः ॥ १०० ॥
(पश्चभिः कुलकम् )
सङ्घनग्रहादय विहारविधानतस्ते सूरीश्वरा बहुपुराणि पवित्रयन्तः । श्रीमेदपाटपृथिवीमुकुटाभमज्जा
पद्राभिधाननगरं समहं समीयुः ॥ १०१ ॥ अथ श्रीउदयनन्दिसूरिवर्णनम्
आदाय संयमकृपाणमपारतेज:श्रीकङ्कलोहमयमुज्झितकोशशोभम् । आसि स्यदादहित शिरऽशेषसत्त्ववर्गे कृपालुहृदयैरिह यैरमायैः ॥ १०२ ॥ श्री पूज्यपादपदवन्दनहेतवे ते
तत्रागमन्नुदयनन्द्यभिधा मुनीन्द्राः ।
श्रीलक्ष्मिसागरसुवाचकपुङ्गवाश्रा
ऽन्येऽपि प्रधानविबुधा बहुसाधुसाध्यः ॥ १०३ ॥
·
इतश्च
साईसजुः समधरास्तिककारितेऽस्मि -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138