Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीसामचारित्रगणिविरचितंबैकस्तवस्तुतिविधानजिनप्रभाभाः ॥ १०९ ।। तेभ्यो ददुर्नगरराणपुरे क्षणोघे
सूरेः पदं धरणसङ्घपतिपणीते । श्रीसोमदेवगणिवाचकनायकानां श्रीरत्नशेखरवरा गणधारिणस्ते ॥ ११०॥
(चतुर्भिःकलापकम् ) अथ समर्क गुरुचतुष्कवर्णनम्द्वौ द्वौ रवी शशधराविति तेऽब्धिमानाः
प्राप्ताः किमत्र समकं तमसश्छिदायै । धर्मादयः किमथवा विमला इमेऽर्था
मूर्ताः खसेविषु सदा सुखपोषणार्यम् ? ॥ १११ ॥ श्रीरत्नशेखरगुरुदयनन्दिसूरि__ श्रीलक्ष्मिसागरसुधीश्वरसोमदेवाः । नैकैः सकर्णपुरुषैरिति वर्ण्यमाना
निन्युः खगोभिरिह सार्वषं विद्धिम् ॥ ११२ ॥ ( एवं वसन्ततिलकाछन्दसा संलग्नकवित्वद्वात्रिंशिका) श्रीमन्मालवमेदिनीन्दुवदनाऽलङ्कारहारप्रभो
रुग्रामागरवासिकर्मतनयश्रीरत्नसमभोः । आक्षेपाद्विधुवेदवमवसुधावर्षे सुभिक्षोद्भवे
लक्ष्मीसागरमरिराजविलसद्भाग्यप्रकर्षस्तवे ॥११३॥ श्रीजम्बूसमसोमसुन्दरगुरोः श्रीसोमदेवाहयः
शिष्यः मूरिवरश्च शिष्यवृषभचारित्रहंसोऽस्य यः । तस्य श्रीविबुधस्य शिष्यशिशुना काव्ये मुदा निर्मिते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138