Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 62
________________ अर्हम श्रीविजयधर्मसूरिभ्यो नमः । श्रीसोमचारित्रगणिविरचितं गुरुगुणरत्नाकरकाव्यम् । श्रेयः श्रीधर्मवीजं विमलमतिबृहद्भारत क्षेत्रघायां येनोप्तं यद्युगादौ तदनु निजलसगोरसैः सिक्तमेतत् । मौटिं च प्राणि तज्ज्ञेः सुकृतगुरुगणैः स्वाऽऽश्रितेऽद्यापि दद्यादाघिव्याधिव्यपायं परमसुखफलं नाभिमूः स्तात् स सिद्ध्यै ॥ १॥ स्वामिन् ! शीर्ष ममर्क्षे मृगशिरसि समस्त्यक्षियुग्मं मृगाक्ष्यामेणाङ्के मेऽङ्गमास्ते तदनु मृगमदे नाभिरेतच्चतुष्कम् । प्राणेष्टं प्रापयैभ्यः किमिति कृतकृपं प्राक्कपोताऽऽवकं यं विज्ञीप्सुर्लक्ष्मलक्षाद् मृग इह भजते शान्तये स्तात् स शान्तिः ॥२॥ आवालब्रह्मचारी मधुररवकलापीनगत्यद्भुताङ्गः स्वामी सानन्तशक्तिः परमहितहरो - रागमानास्यहृद्यः । युक्तं ख्यातः शिवाङ्गोद्भव इह कुतुकं तच्च यच्छम्भुनाथः श्रीनेमिः शाश्वतं वः सृजतु सुखमसौ सन्नमद्दानवारिः ॥३॥ दृष्ट्रा यत्कायभासा समवसृतिरसां सर्वतो नीलवर्णा मर्वाणः सप्त भानोरिह हरितयवक्षेत्रविभ्रान्तिभाजः । साक्षात् तद्भक्षणाय स्फुटकपटधरा यद्वचोऽम्भव पातुं प्रापुः पायात् स पार्श्वप्रभुरभिनमतोऽभीष्टभर्तृप्रभावः || ४ || भानीवाऽऽभान्ति यस्मिन् मुनिनयनमिता धर्मचारित्रभेदातच्चान्युद्यद्ग्रा वा नव तरणिमिता राशयश्च व्रतानि । Jain Education International For Private & Personal Use Only - www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138