Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 50
________________ ॥ प्रस्तावना ॥ अस्य खण्डकाव्यस्य कारः श्रीपद्मसागरगणयः सुप्रतीता एव जैनानाम् । एतेषां सत्तासमयो जगद्गुरुश्रीहीरविजयसूरिसमान एवेत्यस्यैव काव्यस्य समूलचूलमालोकनतः, "चक्रे शास्त्रमिदं यनात् त्र्यनिषट्चन्द्रवत्सरे । पद्मसागरसंझेन बुधेन खात्मबुद्धये" ॥४॥ इत्येतैरेव विक्रमात् १६३३ संवत्सरे विरचितस्य खोपज्ञटीकासहितस्य श्रीनयप्रकाशाष्टकस्यान्तिमभागतश्च निःसन्दिग्धं व्यक्तीभवति । ___ एभिर्ग्रन्थकर्तृभिः अन्येऽपि शीलप्रकाश-युक्तिप्रकाश-तट्टीकाश्रीउत्तराध्ययनकथासंग्रहादयोऽनेके ग्रन्था निरमायिषत । यैायसाहित्यादिविषयेषु तेषां अपूर्वा प्रतिभाशालिता स्पष्टमाविर्भवति।। ___ काव्यस्यैतस्य नायकानां श्रीहरिविजयसूरीणां इतिहासोपयोगि अधिकं वृत्तान्तं पाठकानामावश्यकं मत्वा महोपाध्यायश्रीधर्मसागर. गणिनिर्मिततपागच्छपट्टावलीतोऽत्रोद्धियते ___ “श्रीविजयदानसूस्पिटपञ्चाशत्तमाः श्रीहीरविजयसूरयः । किविशिष्टः संप्रति तपागच्छे आदित्यसशास्तदुद्द्योतकत्वात् । तेषां विक्रमतः त्र्यशीयाधिके पञ्चदशशतवर्षे १५८३ मार्गशीर्षशुक्रनवमीदिने प्रहादनपुरवास्तव्य-उकेशज्ञातीयसा-कुंराभार्यानाथीगृहे जन्म । षष्णवत्यधिके १५९६ कार्तिकबहुलद्वितीयायां २ पत्तननगरे दीक्षा । सप्ताऽधके षोडशशतवर्षे १६०७ नारदपुर्यों श्रीषभदेवप्रासादे पण्डितपदम् । अष्टाधिके १६०८ माघशुक्लपञ्चमीदिने नारदपुर्या श्रीवरकाणकपार्श्वनायसनाये श्रीनेमिनाथप्रासादे वाचकपदम् । दशाधिके १६१० सीरोहीनगरे सूरिपदम् । तथा येषां सौभाग्यवैराग्यनिःस्पृहतादिगुणणेरेकमपि गुणं बचोगोचरीकर्तुं वाचस्पतिरप्यचतुरः । तथा स्तम्भतीर्थे येषु स्थितेषु तत्रत्यश्रद्धालुभिः टङ्ककानामेका कोटिः प्रभावनादिभिर्व्ययीकृता । येषां चरणविन्यासे प्रतिपदं सुवर्णटकरूप्यनाणकमोचनं, पुरतश्च मुक्ताफलादिभिः खखिकरचनं, प्रायस्तदुपरि च रौप्यकनाणकमोचनं चेत्यादि संप्रत्यऽपि प्रत्यक्षसिद्धम् । यैश्च सीरोयां श्रीकुन्थुनाथबिम्बानां प्रतिष्ठा कृता । तथा नारदपुर्यामनेकानि जिनबिम्बानि प्रतिष्ठितानि । तथा स्तम्भतीर्थाऽहम्मदावादपत्तननगरादौ अनेकटङ्कलक्षव्ययप्रकृष्याभिरनेकाभिः प्रतिष्ठाभिः सहस्रशो बिम्बानि प्रतिष्ठितानि। येषां च विहारादौ युगप्रधानसमानातिशयाः प्रत्यक्षसिद्धा एव । तथाऽहम्मदावादनगरे लुहामता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138