Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 51
________________ [ २ ] ऽधिपतिः अषिमेषजीनामा खकीयमताऽऽधिपत्यं दुर्गतिहेतुरिति मत्वा रज इव परित्यज्य पञ्चविंशतिमुनिभिः सह सकलराजाधिराजपातिसाहिश्रीअकब्बरराजाज्ञापूर्वकं तदीयाऽऽतोद्यवादनादिना महामहपुरस्सरं प्रव्रज्य यदीयपादाम्भोजसेवापरायचो जातः । एतादृशं च न कस्याप्याचार्यस्य श्रुतपूर्वम् । किञ्च । येषामशेषसंविमसूरिशेखराणामुपदेशात् सहस्रशो गजानां, लक्षशो वाजिनां, गूर्जर-मालवविहार-अयोग्या-प्रयाग-फतेपुर-दिल्ली-लाहुर-मुलतान-क्याबिल-अजमेर-बङ्गालाद्यभिधानानामनेकदेशसमुदायात्मकानां द्वादशसूबानां चाधीश्वरो महाराजाधिराजशिरःशेखरः पातिसाहिश्रीअकबरनरपतिः खकीयाऽखिलदेशेषु पाण्मासिकामारिप्रवर्त्तनं जीजीयाऽभिधानकरमोचनं च विधाय सकललोकेषु जाप्रत्प्रभावभवन श्रीमजिनशासनं जनितवान् । तद्यतिकरो विखरत: श्रीहीरसौभाग्यकाव्यादिभ्योऽवसेयः। समासतस्त्वेवम्-एकदा कदाचित्रधानपुरुषानां मुखवार्तया श्रीमद्गुरूणां निरूपमशमदमसंवेगवैराग्यादिगुणगणप्रवणतश्चमत्कृतचेतसा पातिसाहिश्रीअकबरेण खनामादितं फुरमानं प्रेष्याऽतिबहुमानपुरस्सरं गन्धारबन्दिरात् दिल्लीदेशे आगराख्यनगरासन्नश्रीफतेपुरनगरे दर्शनकृते समाकारिता: सन्तोऽनेकमव्यजनक्षेत्रेषु बोधिबीज वपन्तः श्रीगुरवः क्रमेण विहारं कुर्वाणाः विक्रमत एकोनचस्वारिंशदधिकषोडशशतवर्षे १६३९ ज्येष्ठबहुलत्रयोदशीदिने तत्र संप्राप्ताः । तदानीमेव च तदीयप्रधानशिरोमणिशेषश्रीअवलफजलास्यद्वारा उपाध्यायश्रीविमलहर्षगणिप्रभृत्यनेकमु. निनिकरपरिकरिताः श्रीसाहिना समं मिलिताः । तदवसरे च श्रीमत्साहिना सादरं खागतादि पृष्ट्वा,खकीयास्थानमण्डपे समुपवेश्य च परमेश्वरखरूपं, धर्मखरूपं च की कथं च परमेश्वरः प्राप्यत इत्यादिधर्मगोचरो विचारः प्रष्टुमारेभे । तदनु श्रीगुरुभिरमृतमधुरया गिराष्टादशदोषविधुरपरमेश्वरपञ्चमहाव्रतखरूपनिरूपणादिना तथा धर्मोपदेशो ददे यथा आगरादहतोजमेरनगरं यावदध्वनि प्रतिक्रोशं कपिकोपेतमनारान्विधाय खकीयाखेटककलाकुशलताप्रकटनकृते प्रतिमनारं शतशो हरिणविषाणारोपणविधानादिना प्राग् हिंसादिकरणरतिरपि स भूपतिर्दयादानयतिसङ्गतिकरणादिप्रवणमतिः सजातः। ततोऽतीवसन्तुष्टमनसा श्रीसाहिना प्रोकम् । यत् पुत्रकलत्रधनखजनदेहादिषु निरीहेभ्य: श्रीमद्भ्यो हिरण्यादिदानं न युकिमत् । अतो यदस्मदीयमन्दिरे पुरातनं जैनसिद्धान्तादिपुस्तकं समस्ति, तल्लात्वाऽस्माकमनुग्रहो विधेयः । पश्चात् पुनः पुनराग्रहवशात् तत्समादाय श्रीगुरुभिः आगराख्यनगरे चित्कोशतयाऽमोचि । तत्र साधिकप्रहरं यावर्मगोष्ठी विधाय श्रीमत्साहिना समनुज्ञाताः श्रीगुरवो महताडम्बरेण उपाश्रये समाजग्मुः । ततः सकलेऽपि लोके प्रवचनोन्नतिः स्फीतिमती सनाता । तस्मिन् वर्षे आगराख्यनगरे चतुर्मासककरणानन्तरं तौरीपुरे श्रीनेमिजिनयात्राकृते समागतैः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138