Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
फुरमानादिकार्यकरमतत्परानुपाध्यायश्रीशान्तिचन्द्रगणिवरान् मुक्त्वा मेडतादिमार्ग विहारं कुर्वाषा नागपुरे चतुर्मासी विधाय क्रमेण सीरोहीनगरे समागताः। तत्रापि नवीनचतुर्मुखप्रासादे श्रीआदिनाचादिबिम्वानां, श्रीअजितजिनप्रासादे श्रीअनितांत्रनादिविम्बानां च क्रमेण प्रतिष्टाद्वयं विधाय अर्बुदाचले यात्राथ प्रस्थिताः । तत्र विधिना यात्रां विधाय यावद्धरित्रीदिशि पादावधारणं विदधति तावत् महारायधीसुलतानजीकेन सीरोहीदशे पुरा करातिपीडितस्य लोकस्य अथ पीडां न विधास्यामि, मारिनिवारमं च करिष्यामीलादिविज्ञप्ति खप्रधानपुरूपमुखेन विधाय श्रीगुरवः सीरोह्यां चनुमासीकरणायात्याग्रहात् समाकारिताः। पश्चात् तद्राजोपरोधेन, नशायलोकानुकम्पया च तत्र चतुर्मासी विधाय क्रमेण रोहसरांतरामार्गे विहारं कुवन्तः श्रीपत्तननगरं पावितवन्तः। अथ पुरा श्रीमूरिराजैः श्रीसाहिहृदयालवालारोपिता कृपा. उतोपाध्यायधीशान्तिचन्द्रगणिभिः स्वाषज्ञकृपारसकोशाख्यशास्त्रश्रावणजलेन मिक्तः सती वृद्धिमता बभूव । तदभिज्ञानं च श्रीमत्साहिजन्मसम्बन्धी मासः, श्रीपयुषणापर्वसत्कानि द्वादश दिनानि, सर्वेऽपि रविवाराः, सर्वसंक्रान्तितिथयः, नवरोजसको मामः, सर्वे ईदीवासराः, सर्वे मिहरवासराः, सोफीआनवासरायेति पाण्मासिकामारिसत्कं फुरमानं,जीजीआभिधानकरमोचनसन्कानि फुरमानानि च श्रीमत्साहिपार्धात्समानीय धरित्रीदेशे श्रीगुरूणां प्रामृतीकृतानाति । एतच्च सर्वजनप्रतीतमेव । तत्र नवराजादिवासराणां व्यक्तिस्तत्फुरमानतोऽवसेया । किञ्च । अस्मिन् दिल्लीदेशविहार श्रीमद् गुरुमां श्रीमत्साहिप्रदत्तबहुमानतः निष्प्रतिमरूपादिगुणगणानां श्रवणवीक्षणतश्रानेकम्लेच्छादिजातीया अपि सद्यो मद्यमांसाशनजीवहिंमनादिरति परित्यज्य सद्धमकर्मासक्तमतयः, तथा केचन प्रवचनप्रसनीका अपि निभरभक्तिरतयः, अन्यपक्षीया अपि कक्षीकृतसद्भूतोद्भूतगुणततयश्चासन् । इत्याद्यनेकेऽवदाता: षड्दर्शनप्रतीता एव । तथा श्रीपत्तननगरे चतुर्मासककरणादनु विकमतः षट्चत्वारिंशदधिकषोडशशत १६४६ वर्षे स्तम्मतीचे सो-तंजपालकारिता सहस्रशो रूप्यकव्ययादिनाजीव श्रेष्ठां प्रतिष्ठां विधाय श्रीजिनशासनोन्नति तन्वानाः श्रीमूरिराजो विजयन्ते" ___अस्यैकव प्रतिः अणाहल्लपुरपत्तनस्य (पाटन) “फोफलीयावाडा आगलीशेरी" इत्यस्य माण्डागारान् श्रेष्ठिश्रीभोगीलाल-हालाभाई-द्वारोपलब्धा। अतोऽत्र स्थले तस्य श्रेष्ठिनोधन्यवादपुरस्सरं उपकारंमन्यावहे ।
तदेवमेकस्यैव पुस्तकस्याधारण शोधितमुंद्रितेऽप्यस्मिन् प्रन्थे जाताः स्खलनाः सहृदयाः कृपां विघाय शोधयिष्यन्तीति
निवेदयताहरगोविन्द-बचरदासौ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138