Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीपद्मसागरगणिविरचितं
येभ्यश्वापि चकास्ति शासनमिदं स्याद्वादवादाविं व्योमेवोष्णकरान् मनुष्यनिकरावस्थानमूर्द्धस्थितम् ॥२१८॥ येषां प्राप्य पवित्रदक्षिणकरस्पर्श निजे मस्तके जायन्तेऽतिनिकृष्टवृत्तय इमेऽप्युत्कृष्टशिष्टश्रियः । स्वर्णत्वं किमु नाश्रयन्ति भुवने लोहानि योगीशितुलब्ध्वा शुद्धरसान्वयं यत इह स्वाद्रङ्गितासङ्गतः ॥२१९|| संक्रान्ता बत येषु निर्मलगुणाः ख्यातिं लभन्तेतरां
शीतांशोरिव चन्द्रकान्तिमणिषु ज्योत्स्नाः सुघासङ्गतिम् । येषु स्वामिषु सत्सु भारतमिदं विभ्राजते सर्वत:
श्रीसीमन्धरतीर्थनेतरि यथा क्षेत्रं विदेहाऽभिघम् ॥ २२० ॥ तेषां सद्वचनानि शुद्धरचनान्याकर्ण्य विद्वज्जनाजानन्तीति कलावपीह भरते किं तीर्थनाथागम: १५ किंवा गच्छभृदागमः परकृते क्षेत्राद्विदेहाभिधात्
स्वर्गाद्वा धिषणागमः किमथवा शुक्रागमो भूतलात् ॥२२१॥ स्वास्त्विञ्चरणे पतन्ति विमलात्मानो जनाः केवलं
ये ते स्युर्भुवि भूरिमूर्द्धमणयश्चित्रं समानोदयाः । श्रुत्वा ख्यातिमिमां तवेश ! विशदां भाग्याधिलब्धर्द्धयः के के न भ्रमरीभवन्ति चरणाम्भोजे सदास्वादिनि ॥ २२२ ॥ नाथ ! त्वद्वदनोपमानमनघं दत्तं कवीशैः शशी
आसाद्येव हरस्य मूर्ध्नि वसतिं लेभे कलाभ्युन्नतः । त्वद्वाणीसमतामवाप्य वसुधा मन्येऽभवन्नाकिनां
भोग्या योग्यतया हि वस्तुनि न कः स्यादुद्यतः शुद्धधीः ॥२२३॥ दृष्टं त्वद्वदनं गणेश ! गुणिनां दोषापहं सर्वदा
चान्द्रं मण्डलमन्यथेति विबुधैः किं गीयते तत्समम् ? | एषा मे वचनीयता क्षितितले माभूदितीवैणभृ
च्छम्भोर्मूर्ध्नि तपस्तनोत्यतनुकं गङ्गातटे निर्मले ||२२४|| पीत्वा त्वद्वचनं मनुष्यनिकरः सुस्थः समाभ्युद्भवादेवानां निकरस्तु तत्समसुधां तृप्तस्तथा चाभवत् ।
३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138