Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
२८
श्रीपद्मसागरगणिविरचितं
शङ्कां तीर्थकरागमस्य हृदये केषां न चक्रुस्तथा प्रेम्णे तीर्थकरा इवाधिकधियां चासन् गुणैर्निर्मलैः ॥ १९०॥ श्रद्धास्तत्र पदे पदेऽथ मुमुचुर्वस्त्राणि सौवर्णिकान सूरीणां जगृहुश्च याचकजनास्तेषां गुणाभाषिणः । श्राद्धीभिर्वरमौक्तिकैर्मणिगणैर्वर्द्धापनार्थ तदा
नुत्रैः पाणियुगेन वारिनिधिवचद्भूतलं व्यानशे ॥१९१॥ आयाता अथ सूरयो यतियुता योग्ये पवित्राश्रये
श्लोकं धार्मिकमेकमाप्तवचनं व्याख्यान्ति ते स्माऽनघम् । ब्रह्माऽयं किमिहागतः शुचितरं धर्म पुरस्ताचतुवर्णानामुपदेष्टुमेवमखिलायकुर्द्विजाः शङ्कितम् ॥१९२॥ तत्र स्वस्तिक लक्षमक्षतगणाकीर्ण घनित्रीकृता
कन्युब्छनवित्तकोटिरभवच्छ्रीस्थानसिंहादिकैः । इभ्यै रूप्यसुवर्णनव्यवसनत्यागेन कोटिव्यया
द्देश्यो मार्गणसभ्यः परमहीजातोऽपि सन्तोषितः ॥ १९३॥ कचिद्भट्टकविः कवित्वमतुलं नव्यं विधायोचकैः
सूरीणां पुरतोऽवदच भवतां स्तोत्रेण लक्षं घनम् । लप्स्ये मत्तमतङ्गजं यदि भवद्भक्तैकसभ्येभ्यत
स्तर्हि श्रीगुरुनायकान् क्षितितळे श्रीधर्मराजान् श्रुवे ॥ १९४ ॥ श्रुत्वा तद्वचनं गुरूनतिकृते श्राद्धः सदारङ्गकः सान्वर्थों गजराजयुक्तमखिलं तस्मै धनं दत्तवान् ।
एवं श्रीगुरुराजहीरविजयाचार्यस्तवाधायिनः
के के तत्र महार्थपात्रमभवन्नो मार्गणाः पण्डिताः ॥ १९५ ॥ तस्मिन् वर्षचतुष्टयं नरवरस्वासन्नदेशे स्थिताः
सूररीशा नृपपुङ्गवेन विविधोपायज्ञविज्ञनिजैः । रात्रावहि परीक्षिताः स्वयमपि च्छन्नं कृतश्रावका - कास्तिक्यसुलक्षणेन विशदप्रज्ञेन शुद्ध्यर्थिना ॥ १९६॥ शुद्धाः सर्वपरीक्षणैर्गुरुवरा झावेति पृथ्वीपतिः सभ्यानां पुरतः स्वपर्षदि गुणांस्तेषां स्वधीशोधितान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138