Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
जगद्गुरुकाव्यम् ।
कार्यश्चेति मदीप्सितं त्रयमिदं राज्याङ्कमुद्राङ्कितं
कामं दत्तवता न कि नरपते ! दत्वं त्वया सांप्रतम् ? ॥१८॥ इत्युक्ते यतिपुङ्गवर्नरपतिस्तान् बन्दिलोकान् पनान्
गुप्त्यन्तश्चिरसञ्चितान कृतमहामन्तून् मुमोच खयम् । यावस्तानिजपादनत्यनुरतान् श्रीमद्गुरूणां क्रम
द्वन्द्वे पातयति स्म चाशिषदिमान् श्रीहीरनामाक्षरान् ॥१८४॥ मत्स्याद्यङ्गिगणावघं गलितवाहिं समुरिश्य स
श्रीमडाबरनामकोग्रसरसि श्रीपातिसाऽकब्बरः। भृत्यैरुत्पटहं पुरेऽखिलजनज्ञानाय चाऽवादय
चत्रैतद्विधिलोपकमहकते छमं चरानादिशत् ॥१८५।। प्रत्यब्दं नृपतिः समागतमहापर्वण्यमारिक्रमः
कार्यो मद्विषयष्विति खलिखितं दत्चे स्म सङ्काय सः । यावहादशवासरानव महापर्वागमे तादृशं
तत्सर्वत्र तदर्थमेति सचरं तत्साधकं वर्तते ॥१८॥ एवं श्रीगुरुमार्गितं नरपतिर्वस्तुत्रयं दत्तवान्
सन्तः प्रार्थितदायका इति वचस्तेनैव सत्यं कृतम् । धन्यास्ते गुरवो यदीयवचनं भूमौ मनामापत
द्धन्योऽसावपि यत्पुरो गुरुवरा जातास्तदभ्यर्थकाः ।।१८।। श्राद्धोपाश्रयभूमिपावनकृते तेनैव भूखामिना
दत्ताझा अथ सूरिहीरविजया राजाङ्गणादुत्थिताः । तन्नुन्नैः कविराजतार्किकगणैर्वीरैरमात्यैः पुर
श्रेष्ठैश्वानुगतास्तदीयसदनद्वारादहिर्निर्गताः ॥१८८॥ तावत्पादचरोऽनुगः क्षितिपतिः पादौ प्रणम्य स्थितः
स्खौकोद्वारि समस्तसैनिकजनांतेषामनुप्राहिणोत् । वाद्यानीभशिरःस्थयोग्यपुरुषाध्यास्फालितान्युश्चकैः
सूरीणां पुरतश्चकार च रथाश्वेभादिकां वश्रियम् ॥१८९॥ एवं भूपतिकारितेन महता झाडम्बरणाच ते
सूरीशा नगरे चतुष्पथपथान्तःसभरन्तस्तदा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138