Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
जगद्गुरुकामावा
नैतस्योपरि मुच्यते न मयका खं पादपद्म जिनैः __ सर्वत्रापि यतेविशेषयतना प्रोक्ता स्वकीयागमे ।।१६९॥ सूरीणामितिवाक्यसंश्रवणतः श्रीपातिसाऽकब्बर
स्तद्वले खकरेण दूरविहितेऽधःकीटिकानिर्गमम् । रष्टा प्राप चमत्कृति गुरुगिरि प्रत्यक्षसंवादतः
सर्वज्ञागम एव शुद्ध इति चार्हच्छासनास्थां पुनः ।।१७०।। शुद्धायां भुवि सधरमथ नृपः सञ्चारयंस्तान गुरुन्
खस्वर्णासनसनिधि सुवचनैर्नीत्वाऽवदन्नीतिमान् । अत्रवोपदिशन्तु धार्मिकशिरश्चूडामणिस्वक्रम
स्पर्शात्पावितमध्यमेतदपि च स्यादालवन्मे गुरो ! ॥१७१॥ आहुः श्रीगुरवः सुवर्णरजतस्पर्णी न कल्प्यः सदा
भिक्षणामिति भूपते ! ननु मया तन्नोपवेश्यं विह । इत्युक्त्वा नृपतेरवग्रहमहादेशे पवित्रे स्थिता
भास्वत्पण्डितशान्तिचन्द्रगणिराधन्यादिशिष्यान्विताः।।१७२।। तेषां भूमिपतिः पुरः स्थित इति स्पष्टं जगौ शुद्धधी
ईम मुक्तिकरं वदन्तु मम भोः ! निर्दम्भवाक्यैर्मुदा। याहग् वाचायसन्ततो त्रिजगतीनाथेन सन्दर्शितो
यादृक् संप्रति साधुभिश्च गृहिभि नैरनुष्ठीयते ॥१७॥ इत्युक्ते क्षितिपेन भिक्षुपतयः प्राहुर्जिनोक्तागम
श्लोकोचारपुरस्सरं विशदया वाचा सुधासारया । धर्म साधुगृहस्थयोग्यमसमैः सत्त्वाधिकैः पालितं
पाल्यं साम्प्रतबिन्दुमात्रमपितं सिद्धिप्रदं शुद्धितः ॥१७४॥ तद्धर्मश्रवणादनन्तरमसौ चक्रे परीक्षां नृपः
सूरीणां पुरतः सुवर्णनिभृतं स्थालत्रयं मुक्तवान् । द्रव्याऽमूल्यकवस्त्रराशिममुचद् गृहन्तु यच्छन्तु वा
ऽन्येभ्यश्चेत्यवदद्विनीतवचनः श्रीपातिसाऽकब्बरः ॥१७५।। प्राहुः सूरिवराम्तपोधनततेः कल्प्यं न चामीकरं
द्रव्यं चान्यदपीह मोहजननात् संसारसंवर्द्धकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138