Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
• जगद्गुरुकाव्यम्। दुलायाशु गताः सुसाघुकलिताः श्रीमेडताख्ये पुरे ॥१५५॥ श्रुत्वा तत्र भटालिसेवितपदः श्रीसादिमो मुगल
श्चक्रे सड़पुरस्कृतो हयगजैवीरैः सहाभ्यागतः । सूरीणां नगरप्रवेशमहसे सर्वार्थिसालक्षशो
वित्वानि खभुजार्जितानि रचयन् श्रीजैनमार्गोदयम् ॥१५६॥ तेनेत्यं विविधोत्सबेन गुरवस्तत्र प्रवेश्यार्चिता__ स्तेषां शासनमात्ममूर्द्धनि धृतं जीवाऽवनाचं निजे। तत्र श्रीगुरुजातमत्सरभराः केचित् पुनलिङ्गिन__ स्तयोग्योत्कटशिक्षया निजधिया कामं निषिद्धास्तदा ॥१५७॥ तत्राहप्रतिमाप्रणामविधये श्रीसूरयः सोधमाः
सप्तक्षेत्रधनव्ययोत्थितफलं व्याख्यानयन्तोऽङ्गिनाम् । सम्यक्त्वं ब्रतधारितां यतिपथं वा भद्रकान्तस्थितिम्
केषाश्चित् स्म ददत्यनन्तगुणिनः स्युर्यत्परार्याप्रहाः ॥१५॥ स्थित्वा तत्र दिनद्वयं गुरुवराः शीघ्रं ततश्चारिणो
मार्गाऽतिक्रमणेन संयमियुताः सन्मार्गनिर्वाहकाः । साङ्गानेरपुरे गता धनजनानन्दप्रदा दुर्मति
च्छेदैर्विश्रुतनामधेयमहिमव्याप्तान्तरिक्षोदराः ॥१५९॥ साङ्गानेरपुरागर्म यतिपतेः शुश्राव दिल्लीपतिः
श्रीफत्तेपुरसर्ववर्णनिकरं चाभ्यागमे प्राहिणोत् । श्राद्धास्तत्र सुखासनोत्तमगजाध्यारूढपुत्राङ्गना
युक्तास्तचरणारविन्दनतये तावत्ततोऽभ्यागताः ॥१६॥ श्राद्धास्तत्र नवाङ्गपूजनामिमे चक्रुः सुवर्णैस्तथा
सूरीशस्य यथा च तैः समुदितैः कोशो भवेद्भपतेः । एकस्तीर्थकरोपमः कलियुगे संसारदुःखातिह
बेन्नायं किल पूज्यते तदिह कः स्यात्पूजनाईः परः ॥१६॥ श्राद्धैर्लक्षमितैर्द्विलक्षगणितैश्चान्यैर्नरौर्दल्लिराट
शिक्षातोऽत्र समागतैः परिवृताश्चेलुस्ततः सूरयः । श्रीमद्वीरजिनेन्द्रमन्त्रजपकास्तच्छासनोदप्तिये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138