Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 39
________________ श्रीपद्मसागरगणिविरचितंभूपाकब्बरसंगमाय विहितोत्साहाः पवित्राशयाः ॥१६२|| आयाता इह नाथ! हीरविजयाचार्याः सुशिष्यान्विता इत्थं स्थानकसिंहवाचिकमसौ श्रुत्वा नृपोऽकब्बरः । खं सैन्यं सकलं फतेपुरपुरद्व्यूतषटान्तरा यातानामभिसम्मुखं यतिपतीनां प्राहिणोत् स्फीतियुक् ॥१६॥ पुत्रैरेव निखिभिः पस्कृितस्तस्थौ नृपः पर्षदि म्लेछाः काफर एष जात इति मा कुर्वन्तु हत्खोदिताम् । ध्यात्वैवेति न राज्यसंभवमदाद्यचादृशानां तथा सर्वेषामनुवर्तनं न च मदः खनेऽपि संपत्तिजः ॥१६४।। तत्सैन्यैहयहस्तिवीरपदिकरावेष्टिताः सर्वतः श्रीसूरिप्रवरास्तदीयवदनाम्भोजेक्षणप्राथिभिः । ब्रह्माण्डोदरपूरकारवभरेषूद्दामवाघेष्विभ स्कन्धारूढसहस्रसंख्यमनुजाभ्यास्फालितेषूचकैः ॥१६५।। श्राद्धीभिश्च पदे पदे निजकरप्रोच्छालितेषूलसन् मुक्ताराशिषु सर्वलोकबनितावर्गेण संनिर्मिते । रूप्यन्युन्छनके विशिष्टवनिताक्लमेषु गीतेष्विह प्राप्ताः श्रीमदकब्बरौकसि तदा फत्तेपुरान्तःस्थिते ॥१६॥ ॥ युग्मम् ॥ खौकोद्वारि समागतान यतिपतीन् दृष्ट्वा नृपोऽकब्बरः पुत्रैः स्खैः सममेव संभ्रमवशादुत्थाय सिंहासनात् । अभ्यागत्य ननाम तेन विधिना येनैष विस्तदा श्राद्धः प्राचि भवे बभूव मनसीत्याशङ्कितं तार्किकैः ॥१६॥ चङ्गाहोगुरुजीतिवाक्यचतुरो हस्ते निजे तत्करम् कृत्वा सूरिवरान्निनाय सदनान्तर्वस्त्ररुद्धाङ्गणे । तावछ्रीगुरवस्तु पादकमलं नारोपयन्तस्तदा वस्त्राणामुपरीति भूमिपतिना पृष्टाः किमेतद् गुरो ! ॥१६८।। आहुः सूरिवरा नरेन्द्र ! वसनाधःकीटिकाद्यङ्गिनां पीडा मत्क्रमजास्तु मेति हृदये धीः स्याद्ययनतः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138