Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 37
________________ श्रीपद्मसागरगणिविरचितं संगृहन्ति न तस्य खण्डमपि ते स्म व्यक्तलोमास्तदा ॥१४॥ तेषां निःस्पृहचेतसां नरवरः शुद्धोपदेशं तदा श्रुत्वा कौलिकनायकः पशुवधस्तैन्यादिदुष्कर्मणाम् । प्रत्याख्यानमनन्तसौख्यकरणं चक्रे स्वभृत्यैः समं सन्तो दुष्कृतवर्जका निजगिरा स्युर्दुष्कृतध्यायिनाम् ॥१४९॥ भूपं कौलिकचक्रमादृतमहाधर्म विधायोचता श्वेलुस्तन्नगरात् सुहीरविजयाचार्या विहारक्रमात् । सीरोह्यां जिनचैत्यसन्ततिजितवर्नाथपुर्या गताः पुर्या भावुकलोकनेत्रयुगलानन्दप्रदास्याम्बुजाः ॥१५॥ तत्र श्रीसुलताननामनृपतिः श्रुत्वा तदीयागमं पुर्या घोषणमित्यकारयदहो हट्टे गृहे मण्डनम् । खे खे यो न करिष्यति प्रणयतः श्रीमद्गुरोरागमे __ दण्ड्यो मे भविता स सर्वविभवध्वंसस्तु तस्यागतः ॥१५१५ श्रुत्वैवं सुगुरुप्रवेशमहसे चक्रुर्जना मण्डनं धाम्नां हट्टततेरिवात्ममनसां द्रव्यन्यवाद्वर्णकैः । मातङ्गांश्च हयान् विशिष्टरचनान् कृत्वा नृपोऽभ्यागतः पौरैर्निर्मलभूषणैः सममसौ तेषां पपात क्रमे ॥ १५२ ॥ पादाभ्यां नृपतिर्गुरोः पुर इव प्रेष्यश्चलन् भक्तितः पुर्या कारयति स्म दत्तविभवोऽर्थिभ्यः प्रवेशं तदा । श्राद्धानां हृदयेऽभवद्धरिकृतश्रीनेमिनाथागम प्रोदामोत्सवराजिराजिततरश्रीद्वारिकापूःस्मृतिः ॥ १५३ ॥ तत्रार्हत्सदनेषु बिम्बनिवह रूप्याश्मचामीकरा रब्धं सूरिवराः प्रणेमुरनिशं राजेभ्यवर्गान्विताः। व्याख्यान्ति स्म च जैनवाङ्मयरसं राजादिसभ्याप्रतो राजनीभिरनेकयुक्तिरचनोद्यन्मौक्तिकस्वस्तिकाः ॥ १५४ ॥ स्थित्वा तत्र कियदिनानि सुकृतप्राग्भारसंवर्द्धनं कुर्वन्तः पुरतस्ततोऽथ चलिताः सूरीश्वराश्चर्यया । प्रामाऽनेकपुराणि पावितमहीपीठानि नित्याक्रमा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138