Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
जगद्गुरुकाव्यम्।
तावच्छ्रीजयमल्लभूपतिरसौ भूमौ पतभित्लवक् __ भो वीराः ! अथ यास्यतीव कुसुतो हस्तादयं पर्वतः । तस्माम्मन्मुखदर्शिनो धनजनानत्राधिरूढानिजं __ स्थानं साधु नयन्तु मार्गकरणेनात्मीयदोर्वीर्यवः ।।११३।। जल्पन श्रीजयमल्लभूपतिरिति प्राप्तस्तदा पञ्चतां
लोकास्तत्र घनाः स्थिता निजनिजश्रीदेवसेवापराः। वीराः श्रीमति चित्रकूटनगरद्वारेऽसिकुन्तग्रहा
निनन्तोऽभिपतटावलिशिरांसीवाममृगोलकान् ॥११४॥ भूपाकब्बरनुन्नवीरनिचयाः सद्योऽधिरूढा गिरौ
हत्वा श्रीजयमल्लभूपतिभटानिर्नायका यत् कुतः । जीवन्तो जयिनो भवन्ति च तथा वीराधिवीरामतः
प्रायः स्वामिदशानुसारिबलिनः स्युः सेवकाः सर्वदा ।।११५।। वीरैस्तत्र वृतोऽप्यकब्बरतृपोऽभ्यारूढ उचैरिव
व्योम्न्यर्कः प्रवलप्रतापकलितः कोपोद्धरस्तन्नृषु । आदेशं स वधस्य मुद्गलततेः शीघ्रं ददौ यन्नरः
कोपात् किं न करोति वक्ति च हृदन्धीकारकत्वस्पृशः॥११६॥ भूपाकन्वरवाक्यमाप्य सुभटा दुष्टास्तथा चक्रिरे
तत्राऽभूद्भुवि शोणितोदकनदीपूरं यथा सर्वतः। तत्र स्थातुमशक्त एष नृपतिर्नीचैततोऽप्युत्तरन्
मार्गस्थां च विदारितोदरतलां निष्फातिताऽङ्गोद्भवाम् ।।११७|| दृष्ट्वा सुन्दरसुन्दरी नरपतिः कारुण्यपूर्णस्तदा
हा हा किं मयकाऽत्र कारितमिदं चण्डालकर्माधिकम् । कुर्वश्चानुशयं शिरः करयुगेणास्फालयभित्यवक् __ यः पापं किल चित्रकूटरचनं गृहाति तस्याप्यहम् ।।११८।। एनं देशपुरान्वितं गिरिवरं स्वर्णादिकं चार्पया
मीत्याकर्ण्य नराऽधमोऽथ जगृहे कश्चित्त्वघं मुगलः । तहत्तं च गिरीश्वरं पुरवरमामाद्युपेतं तदा
लोभात् किं न नरः प्रपद्यत इह स्वाम्युक्तवासभयम्॥११९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138