Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 34
________________ जगद्गुरुकाव्यम् । पूर्ति चोष्णजलं दिवैव पिबति श्रीवीतरागाज्ञया ॥ १२६ ॥ इत्याकर्ण्य नरेश्वरो निजचरैश्छन्नं हि तस्याः स्थिति रात्रौ वाहि गवेषयत्यनुदिनं तद्वाक्परीक्षाकृते । तस्यास्ते विमलं तपोविधिमलं निश्चित्य सत्यंवदाः सत्यं प्राहुरिहाऽस्ति नैव कपटं न्याये यथा त्वत्कृते ॥ १२७॥ श्रुत्वा वाचमिमां चरव्रजमुखाश्चित्ते चमत्कारवां स्वामाकार्य वरादरेण नृपतिः पप्रच्छ भक्त्येत्यसौ । हे मातः ! तप ईदृशं खरतरं कस्याऽनुभावात्त्वया शुद्धं साधु विधीयते वद मनःशङ्कां विहायोत्तमे ! ॥ १२८ ॥ सा प्राहाऽत्र तपस्कृतौ नरपते ! श्रीदेवगुर्वोर्ममाऽतुच्छः सूर्यकरावदातचरितः सम्यक्प्रभावोऽस्त्यहो । को देवस्तव को गुरु जगतीत्युक्ते नृपेणाऽवदत् सा श्राद्धी जिनशास्त्रतत्त्वविशदा चेत्थं स्वरूपं तयोः ॥ १२९ ॥ नो रागाङ्गारसङ्गो न मदनमदिरा न द्विषद्वेषदोषो नो सम्मोहप्ररोहो न विकटकपटाटोपसंपञ्च यस्य । शान्तः कान्तस्त्रिलोकीकलनकुशलवित् कोऽपि कोपादिमुक्त - स्त्यक्तः संसारपाशैः स भवति भविनां देवता दैवयोगात् ॥ १३०॥ ईदृग् देव इहाऽस्ति बिम्बरचनाध्येयोऽधुना सिद्धिद वित्ते मे सुगुरुस्तु संयमधनः स्वान्यात्मतुल्याशयः । मित्रे शत्रुचये समोऽश्मनि मण स्त्रैणे तृणोघं पुन नाना सांप्रतमस्ति हीरविजयाचार्यः सुसाधूत्तमः ॥ १३१ ॥ श्राद्धीवाक्यमिदं निशम्य नृपतिस्तां पूजयित्वाऽधिकं स्वस्थाने विससर्ज मन्त्रिणमथाचे स्थानसिंहाभिधम् । कस्मिन्नऽस्ति पुरे स हीरविजयाचार्यः सुसाधूत्तमः संप्रत्यऽप्यधिको यदीयमहिमाऽऽचारश्च पूर्व श्रुतः ॥ १३२॥ मन्त्र्याख्यन् नृप ! नास्ति तस्य वसतिर्ह्येकत्र देशे पुरे सर्वत्र द्विसहस्रसंयमिगुरोः पादश्रमेणाटनम् । वर्षामासचतुष्टय|स्थतिमसावेकत्र कुर्वन् क्रमात् Jain Education International १९ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138