Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीपद्मसागरगणिविरचित
॥ त्रिमिः कुलकम् ॥ भूपोऽप्येष समाधिमानिजभतेरावेष्टितो राणके
देशे शासनमुत्तमं निजपदेनावयत् सर्वतः । जीवन्तं किल पापभीरुकतया राणं पुनर्मुक्तवान् ___ भव्यः पापकृतेबिभेति हृदये कृत्वैकवार पुनः ॥१२०॥ एवं मालवमेदपाटधनिकान् श्रीगुर्जरस्वामिनो
जित्वाऽकब्बरभूपतिनिजपुरे सौख्यात्समापतिवान् । राज्यं पालयति प्रपश्चनिपुणः षाड्गुण्यसच्छक्तिमान
सम्यग्दर्शनपण्डितादरकरस्तच्छामधुश्रूषया ॥१२॥ अन्येाः स समस्तदर्शनयतीनाकार्य धर्मस्य स
त्तत्त्वं पृच्छति शुद्धबुद्धिविभवः स्मार्थी शिवस्यादरात् । तेऽप्याहुनिजदर्शनोदितपथं वाग्विभ्रमैरभ्रमै
नैकस्यापि बभूव तस्य रुचये मार्गो विचाराऽसहः ॥१२२॥ एवं तस्य शिवार्थिनः प्रातिदिनं धर्म बुभुत्सोः शुचिं
शुद्धावकगवेषकस्य नगरे काचित्परा श्राविका । षण्मासप्रतिमोपवासरचनां कुर्वत्यसंख्योदया
यान्त्यहत्प्रतिमाप्रणामावधये हम्मार्गमभ्यागता ॥१२॥ इभ्यर्या नरवाहवाहनचतुष्कोणाङ्गणे स्थापिता
वाद्याडम्बरमण्डिता धनजनव्यूहान्विता निर्मला । गङ्गेवाऽखिलपण्डितस्तुतिपदान्यासादयन्ती सती
शुद्धानन्ततपःप्रभावजनितं तेजो वहन्त्युत्तरम् ॥ १२४ ॥ केयं याति किमर्थमत्र नगरे कृत्वा महाडम्बर
मित्थं प्रभपरं नरेश्वरवरं प्रत्याह रामात्मजः । मन्त्री स्थानकसिंह आहेतपतिबद्धाजलिहें प्रभो !
षण्मासीतप एतयादृतमिहार्हच्छासवित्कारितम् ॥ १२५ ॥ नाभं नापि फलं न दुग्धमथवा तक्रं न दध्यादिकं
पकानं न लवङ्गपूगशकलं नास्वादयत्यहि वा । रात्री यावदियं विशिष्टतपसः षण्मासकाळस्थितेः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138