Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीपद्मसागरगणिविरचितंरा वीरकरान् समतमनुजास्योद्तदुर्वाक्चयं
श्रुत्वा चाल्यदकब्बरो नरपति हामि चेदेतकम् । उत्सर्वान् पुरुषानिहन्मि वनिताबन्धं मटैः कारया
मीति स्पष्टगिरा समस्तसुमटानुत्साहयन् सत्त्वतः ॥ १०६ ।। कुद्धोऽकब्बरभूपतिगिरितले गुप्तं तथा खानयन्
मातं तत्र यथा चतुर्दशशतप्रायैर्मणेरौषधम् । मृत्पात्र शिखिविन्दुसजविलसत्तेजोऽतिशक्त्या दृष
द्वर्गास्फालनतो मनुष्यनिकरव्यापत्तये सजितम् ॥१०॥ तद्भाग्याद् जयमल्लनामनृपतेः श्रीचित्रकूटाचल- .
व्यावाधां न चकार सम्मुखमदः सैन्ये पतन्मौद्गले । मातङ्गांश्च नरान् सहस्रगणितान् हन्ति स्म जातं ततः
सत्यं यच परस चिन्त्यत इहाभ्येत्येव वत् सम्मुखम् ॥१०८॥ तज्ज्ञात्वा जयमल्लनामनृपतेर्वारा जह तदा
गायन्ति स्म च राणगीतनिकरं नित्योत्सवानन्दिनः । मत्वाऽकब्बरभूपतिनिजबलध्वंसं मनोदुःखवान्
यावत्तद्ग्रहणग्रहं लयतरं कृत्वा विखिन्नोऽभवत् ।।१०९॥ वावनागपुरीयगच्छशिथिलोपाध्यायलिसी खरः
शाखाजीवनकृषकार विशदं कोट्टस्य चक्रं हृदा । आख्यत् सप्तदिनैश्च मङ्गमतुलव्यायाससाध्यं गिरे
भूपाने जयमल्लमूपमरणं रोमीकरायोधनात् ॥११०॥ तच्छ्रुत्वा स्वबलं गिरिग्रहपरं सज्जालमश्वस्थित
भूपः प्रेरितवान् करासिविभवः पृष्ठे स्थितो मापयन् । पश्चादापततो भटानिजपदोपास्त्युद्यतं रोमिकं
चकं श्रीजयमल्लभूपतिवधे स्वर्णार्पणेनादिशत् ॥११॥ दुष्टात्मा किल रोमिकोऽपि सहसोत्लुत्याद्रिमूर्द्धस्थितः
स्वास्खं गोलकममिपुत्रकलितं चिक्षेप तत्सम्मुखम् । सोऽपि श्रीजयमल्लभूपविशिरोमध्ये विशनिर्गतः
झालं जाल्महदीव धार्मिकहदीवासभ्यवाक्यान्वयः ॥११२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138