Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
भीपद्मसागरगणिविरचितंर्यदत्ताः खसुताः खराज्यविभवक्षेमाय नाभ्यर्थितैः। एतावत् समयं प्रतीक्षितमिहाप्यर्थेन तद्युक्तिम
द्यत्त्वं दक्षतमोऽसि योग्यसमयज्ञानाय किं कथ्यते ? ॥ ९२॥ राणोऽप्याख्यदिदं कुलस्थितिरियं मे पूर्वजैः पालिता __ यन्म्लेच्छाय न दीयते निजसुतेत्युल्लङ्घयते नो मया । देशो यातु गजाश्च यान्तु विभवध्वंसोऽस्तु मे पर्वते वासोऽप्यस्तु कुलस्थितिः पितृकृताप्येकैव मे तिष्ठतु ॥ १३ ॥
॥वदुत्तम् ॥ लब्धां गुणोघजननी जननीमिवार्या
मत्यन्तशुद्धहृदया अनुवर्त्तमानाः । तेजखिनः सुखमसूनपि सन्त्यजन्ति
सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ ९४ ।। मन्त्र्याख्यन नृपराण! यन्निजसुतादाने हठः सांप्रतं
वाक्यं वादयतीह तादृशफलं तत्तेऽचिरादास्यति । यद्यद्भावि तदप्रतो निजमुखात् प्रायेण निष्काशये
देवं प्रोच्य गतः प्रधानसचिवश्वाकब्बरस्यान्तिके ।।९५|| उक्तं तस्य पुरो यथार्थवचनं राणोदित मन्त्रिणा
सन्तोऽपीष्टमनिष्टमप्यवितयं कुर्वन्ति वाग्गोचरे । तद्वाक्यश्रवणादनन्तरमसौ फत्तेपुरानिर्गतः
सैन्यैः सारतरैर्वृतो गिरिशिरःकोट्टादिभङ्गोद्यतैः ॥९६।। वस्याऽभ्यागमनश्रुतेर्निजपुराद्राणो धनाद्यं निजं
लात्वा कुम्भलमेरुकोट्टमभजन प्राचं न वीरोत्तमैः । सामन्तो जयमल्लनामनृपतिः श्रीचित्रकूटेऽचट
योद्धं म्लेच्छबलैः समं खरभटस्तन्मार्गमध्यस्थिते ॥९॥ तं वृत्तान्तमकब्बरक्षितिपतिः शुश्राव मार्गे वहं.
श्चित्तेऽचिन्तयदित्यशेषसुभटः किं चित्रकूटाचलः । पूर्व प्राहा उतैष कुम्भलगिरिः श्रीराणभूपाश्रयस्तभृत्यो जयमल्लभूपतिरसी मन्मार्गवक्त्रे स्थितः ।। ९८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138