Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
जगद्गुरुचव्यम्।
श्रीफत्तेपुरनामके पुरवरे व्यापारिवर्गानिते। पातुर्वर्ण्यगृहेजिनेशसदनैः षड्दर्शनोसन्मठः
शोफीसहरवेशमुद्रलपदैना रैर्धाजिते ।। ८५॥ अश्या लक्षचतुष्टयं गजवरा द्वित्वे सहस्रा वश
क्रीडन्तीप्सितमोज्यलामपटवो गावस्तु संख्यातिगाः । उष्ट्रा वा महिषीगणा नृपगृहद्वारेऽधिकाः परयो
वीरा यत्र विलासलाउसवपुःशोमा नृपाऽऽचैर्दनैः ।। ८६ ॥ द्वात्रिंशन्मणभारलोहकमी हसन यः वाला
मुत्पाट्यानपवेऽल्पकन्दुकमिव प्रोच्छालबत्यजसा । एष श्रीमदकब्बरः क्षितितले केषां न हिन्हासुर
क्ष्मापानां हृदये चमत्कृतिकरोऽस्त्यादर्शयन् दोबलम् ॥८॥ केचिद् हिन्दुनृपा बलवणतस्वस्य स्वपुत्रीगणं
गाढाभ्यर्थनया ददयविकला राज्यं निजं रक्षितुम् । कोचियाभृतमिन्दुकान्तरचनं मुक्त्वा पुरः पादयोः
पेतुः केचिदिवानुगाः परमिमे सर्वेऽपि तत्सेविनः॥ ८८॥ हिन्दुम्लेच्छसुताः खरूपविजितश्रीशादिदेवानाः
श्रूयन्तेऽस सहस्रमानगणिताः कान्ता उसद्भाग्यतः । तासां मोगफलं तु पुण्यललितं पुत्रत्रयं श्रूयते
जीवाः स्वोकतरा मवे सुततया ये स्युः क्षिनिस्वामिनः ।।८९॥ अन्येयुः स समस्तहिन्दुकलशं श्रीमेदपाटाधिपं
श्रीराणोदयसिंहमुद्धतबलं म्लेच्छाय पुत्री निजा। दत्ताऽस्मत्कुलपूर्वजन च मया देयेति गर्व गिरा
व्याख्यान्तं श्रुतवानकब्बरनृपः झोणीशशिक्षापरः ॥१०॥ तस्मै भूपतये विचारचतुरः प्रेषीनिज मन्त्रिणं
भूपः श्रीमदकब्बरः क्षितिपतिं राणं विशिष्टं विदन् । गत्वा मन्त्र्यवदत्वदीयसदसि स्पष्टं गिरा सारया
सन्तो यन्न वचःस्थिती कचिदपि प्रोलावन्यप्रतः ।।९१॥ देहि वं वसुवामकम्बरमहीमर्ने पहिन्दुमि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138