Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
जगद्गुरकाव्यम् । स्त्यक्त्वा तुच्छमटावृतोऽम्युधितरवीपेऽविशवेकवत् । तीर्थान्तस्तु हमाउनामनृपति भुग् गृहान्तर्यथा
हस्ती गन्धवरः स्ववैरिमदहृत्प्राप्तप्रतिष्ठोऽभितः ।। ७१॥ मत्वा नष्टसमस्तसंपदमसौ जीवन्मृतं बादरं
तद्वन्धाग्रहमामुमोच हृदये दिल्लीपतिः शक्तिमान् । यद्वायुर्न तृणानि नीचनमानान्नुन्मूलयत्युद्धतः
सद्यो वृक्षचयं समुच्छ्रिततरं विस्तीर्णभूच्छायकम् ॥ ७२ ॥ वत्राज्ञां स्वभटैः समं कृतिकरः श्रीगुर्जरे मण्डले
दिल्लीशः स सम्बप्रभूमिबलये कीर्ति यथाऽरोपयत् । खडं क्षालयति स्म नीरधिजले तीर्थे यथा निर्मल:
प्राणी पाप्य निजं सुपात्रततये सद्धस्तुदानोद्यतः ।। ७३ ।। कृत्वा गुर्जरमालवादिकमहादेशेषु सौरध्यं पुन
दिल्ल्यां मुद्गलनायकः शतगुणश्रीवृद्धिमानागतः । एकच्छत्रमकण्टकं सुखमरं राज्यं गभारोत्तरं
पुण्ये जाग्रति को न वाञ्छितता प्राप्नोति यस्माजनः ।।७४॥ अन्येयुः स सुपर्वपर्वतसमप्रोचालयोद्धे गतः
पश्यन् स्वं नगरं विशालनयनः प्रोत्फुल्लचिचाम्बुजः। मक्षुल्योऽयममूदितीव विधिना स्पष्णुिना पातितः
संप्राप्तभ्रमिराशु कालसदनं प्राप्तः पृथिव्यां पतन् । ७५ ॥ धिर धिर धिम् विधिमेनमङ्गिचिवहं कृत्वा जगत्स्वामिनं
गर्ताधूलिशयं करोति सहसा यः सज्जनो दुर्जनः । एवं सर्वजना विलापतुमुलं चक्रुस्तदा तत्पुरे
सूर्येऽस्तंव्रजतीह को न विवशः शोके न चान्धो मवेत् ।।७६॥ खद्योता इव तत्र सूरसुभटा अस्तङ्गते भास्करे
तस्मिन् कालगृहं गते गतमयास्तत्पुत्रमप्रेसरम् । कृत्वा दुर्वहशस्त्रपाणिपटवो निर्नायकान मुद्रला
नागत्य स्म वितर्जयन्ति हि जयो निर्नायकानां कुतः ।। ७७॥ ते संभूय ततः स्वकाबिलपूरीमुद्दिश्य तत्तर्जिता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138