Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
जगद्गुरुकाव्यम् ।
वेवं वर्षदनेकशस्त्रनिकरेष्वेकोऽपि कश्चिद्वले। सौरेऽभून भटः पटुः स्फुटकणेर्यो जर्जरश्चेषुभि
स्तत्किं ध्वान्तमिहाऽस्ति यद्रविकरै! भिद्यतेऽत्युज्ज्वलै:?॥५॥ भग्नं सौरबलं विमुच्य सकलं वित्तं गजाश्वादिकं
नष्टं दिक्षु विदिक्षु निःस्वतुषवत्फूत्कारसाध्यं गतम् । देशं तस्य विभुत्वमश्वनिकर स्वर्ण मणीन् हस्तिनः ___ कोशं वा जगृहे हमाउसुभटणिः स्वनाथाज्ञया ।। ५८॥ नष्टे सूरनृपे तदीयसुभटान् कृत्वा खसेवापरान्
निर्दण्डान् सुखिनश्च देश्यमनुजानिर्भीतिराज्यं दधौ । दिल्लीकाबिलमार्गसञ्चरदिभाश्वोक्षोष्ट्रमानुष्यकं
मुक्तारनसुवर्णराशिरचितोत्तुङ्गाद्रिकोट्यालयम् ॥ ५९ ।। किं चाऽस्मिन् समये विशिष्टमनुजे श्रीगूर्जरे मण्डले
भूभुग् बादरसंज्ञितः करिबलः षड्लक्षसैन्योद्धरः । सामुद्रानपि भूपतीनिजपदाम्भोजन्मसेवोद्यतान्
कुर्वन्मालवदक्षिणोत्तमपतिश्रेण्यर्चितश्चाभवत् ॥ ६ ॥ अन्याः स च मेदपाटधनिकं श्रीरत्नसिंहं रणे
जित्वा तनगरं बभन्न हठतः श्रीचित्रकूटाभिधम् । तत्र क्षत्रियपुत्रिकाततिरभूद्वहिप्रवेशाद्गत
प्राणाश्चापरमानवा भटचयव्यापारितास्त्रात्तथा ॥ ६१॥ तदुःखादसमाधिवासितहृदा श्रीरत्नसिंहक्षमा
पालेनेति हमाउभूमिपतये विज्ञप्तिराविष्कृता। साहाय्यं कुरु मे तथा नरपते ! दुष्टं यथाऽन्यायिनं
बध्वा बादरनामकं करतले देहि क्षमस्त्वं यतः ॥ २ ॥ तस्याभ्यर्थनयेति काबिलपतिः सैन्यावृतो बादर
क्षोणीशग्रहणाय बद्धकवचः सद्यश्चचालोद्धतः । दिल्लीतस्तृणवञ्च गूर्जरभटांश्चित्ते निजे कल्पयन
दोर्वीर्य निजमग्निवद्धरिहरब्रह्मादिवीर्याधिकम् ॥ ६३ ॥ यावच्छ्रीमति चित्रकूटनिकट दिलीपतिश्चागत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138