Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 30
________________ जगद्गुरुकाव्यम्। १५ एवं तर्कपरस्य तस्य नृपतेर्मार्गे समागच्छतः पार्श्वे श्रीजयमल्लनामनृपतितं तदा प्राहिणोत् । दूतोऽप्याख्यदिदं महीश! नृपतिश्रीराणभृत्यान्तिमो मद्वक्त्रे जयमल्लभूपतिरिति खां ख्यापयत्युत्कटः ॥ ९९ ॥ त्वं चेद्रूपहमाउनन्दन इति ख्यातोऽसि तत्रि मे वक्त्रं दर्शय चेन्न तर्हि रुचिते स्थाने बजान्यत्र वा। वद्भक्तिं च विधातुमत्र विभुनाराणेन संस्थापितः प्रेष्योऽहं परमेश्वरस्य तदनु श्रीराणभूस्वामिनः ॥ १०॥ दूताख्यातमिदं निशम्य नृपतिः पूर्व ततोऽत्रापतत् कोट्टे पर्वतमस्तकस्थितमसौ श्रीचित्रकूटाभिधम् । दध्यौ वीक्ष्य हृदीति किं सुरगिरिः किं वैष कैलासको __ वैतान्यः किमु किं हिमाचल इव श्रीरोहणाद्रिः कथम् ॥१०॥ एवं तर्कपरोऽपि सत्त्वजलधिस्तद्भचनायोद्यत श्चक्रेऽकब्बरभूपतिर्घनतरोपायान् भटप्रेरकः । उच्चैःस्थो जयमल्लभूपतिरमुं वाणिज्यकारोपमं चित्ते चिन्तयति स्म नृत्यमनिशं पात्रैस्तदाऽकारयत् ॥१०२॥ वीरास्तत्कपिशीर्षकेषु सबला भूपेन संस्थापिता वर्षन्तो विविधाश्मलोहनिबिडानाणीव मेघाश्छटाः । चित्रं मुद्गललोकधान्यविषयं दुष्कालनीतिं तदा ___ चक्रुः कोट्टमहीतले च विजयव्यासङ्गसौभिक्षकम् ॥१०॥ सामान्योऽपि जनस्तदा धनिबलात् कोट्टोर्द्धभूमौ स्थितो धिक्कारं वचसा विधाय मुमुचे यत् प्रस्तरार्द्धार्द्धकम् । तत् सैन्येऽजनि मौद्गले हरिकरव्यामुक्तवजोपमं तेजस्विन्यधिपे दिवाकर इवाहःसन्निभाः सेवकाः ॥१०४॥ एवं श्रीजयमल्लभूपसुभटश्रीचित्रकूटाचल त्राणार्थ स्वकरद्वयं खरतरैः शनैर्न शून्यं कृतम् । वक्त्रं मुद्गलनाथधिक्कृतिकृते दुष्टैर्वचोभिर्जनः । सामान्यैरपि चित्रकूटनगरान्तर्वासिभिः सादरम्॥१०५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138