Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
२
श्रीपद्मसागरगणिविरचितं
यस्याः शीलगुणेन नागरजनैः सीता स्मृतिं प्रापिता शृङ्गारैः कमला धिया भगवती रूपेण कामाङ्गना ॥ ६ ॥ सा सौख्यं विषयोत्थितं निजपतिप्रत्तं मयूरी यथा वाहार्पितमम्बु शोकरहिताऽप्यास्वादयन्ती सती । सिंहस्वप्रमवाप्य पुत्रमनघं गर्भेऽवतीर्णे निजे
मेने पूरितदोहदे हित फलप्राप्तेः स्वभर्तुर्गिरा ॥ ७ ॥ साऽसूतान्यदिने सुतं दिनकरं पूर्वेव तेजस्विनं
हंसी हंसमिवेन्दिरेव मदनं स्कन्दं पुनः पार्वती । यज्जन्मन्यभवन् प्रसन्नवदनाः काष्ठा गृहान्तः स्थिता
दीपाः कान्तिविलोपका र्मकमया मन्दाः पतद्वृत्तयः ॥ ८ ॥ वप्ता तत्र ददर्श बालमनघं विज्ञो यथा देवराट्
जातं तीर्थकरं सुलक्षणतया चक्रे विचारं त्विमम् । दुष्टैस्तावदभेद्य एष भविता हीरो यथाऽमूल्यकस्वद्धरेत्यभिधानमस्त्विति कुटुम्बामेऽवदन्मोदतः ॥ ९ ॥ हीर: कुंरगृहाङ्गणेऽथ ववृधे कल्पद्रुमस्ताविषे
विन्ध्याद्राविव कुञ्जरो मणिगणः श्रीरोहणे पर्वते । चन्द्रः पक्ष इवाऽमले च कमले कोशः शुचावम्बुदः कन्दोऽम्भोधितले प्रवालज इवाऽर्हद्धानि धर्मक्रमः ॥ १० ॥ हीरोऽध्यापकद्भतानि सकलान्यादत्तवान् बुद्धितः
कुंरस्तस्य ददौ च कावनचयं हीराङ्गभारप्रमम् । विद्याप्राप्तिरिह त्रिधा हि विनयैरर्थैः पुनर्विद्यया जानन्नीतिमिमां विचारचतुरः सर्वोचितार्थप्रदः ॥ ११ ॥ हीरो द्वादशवार्षिकोऽमवदथ स्पष्टैर्गुणैर्दक्षतौ
दार्याद्यैर्गुणवत्सु भारतमुनि प्राप्तकरखः परम् । लोकानां नयनेषु रूपकमलारेखा अनेका ददौ
बुद्ध्यानन्त्वमशेषरोचकतया चित्तेषु चाश्चर्यतः ॥ १२ ॥ अन्येद्युर्नगरानिजात् स्वममिनी गेहे समाजग्मिवान्
श्रीमद्गुर्जरपत्तने कविजनैः स्वःखण्डताख्यापिते । हीरस्तत्र मुनीश्वरान् विजयतो दानाऽभिधानान् मुदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138