Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 18
________________ जगद्गुरुकाव्यम्। प्राप्तः साधुगृहस्थितांस्तपगणस्वामित्वमाप्तान स्फुटम् ।। १३ ।। तेषां वाचमनेकवाडायरसक्लिन्नां विरक्तात्मनां वैराग्याऽमृतवार्द्धनी श्रुतिपुटद्वारा हृदि न्यस्तवान् । हीरो हीरकवद्भवाऽधिकरणैर्लो हैरभेद्यस्ततः । शुद्धाचारतपोग्रहोद्यतमतिर्जातः सुजाताङ्गचत् ॥ १४ ।। वैराग्यं भवरङ्गरूक्षहृदयादाविश्वकार स्वसु र्गत्वा धाग्नि पुरस्तथाविधवचःश्रेण्याऽतिपुण्यास्थया । मृत्खण्डादिव काञ्चनं रचनया स्वर्णधमः शुद्धया भूमध्यादिव वा जलं खननकृच्छक्त्या करप्राप्तया ।। १५ ।। तं दीक्षापरमानसं स्वमृवरा ज्ञात्वा कुटुम्ब निजं ___ तत्राकार्य पितुः पुरोऽवददिदं मुक्ताश्रुभूभेदिनी । भ्राता मे भवभीरुरेष भवतां पुत्रस्तपस्याग्रही वार्यो वर्यधिया कुलाचल इवास्त्वेको भवन्मन्दिरे ।। १६ ।। पुत्रीवाक्यमिदं निशम्य जनकः स्माख्याति हीरं सुतं वत्स ! त्वं मम जीवनं मम गृहस्तम्भः समर्थः पुनः । आशा ते महती ममास्ति मम तद्वृद्धस्थितिं पालय त्वं मद्नेहधुरं वहाऽहमधुना धर्म करोमि स्थिरः ॥ १७ ॥ श्रुत्वा वाक्यमिदं पितुः समवदद्धीरः पवित्राशयः ___ संसारो यमवन्ममाऽतिभयकृद्भातः पितः ! सांप्रतम् । तत्त्वं तारय संसृतेः सुजनको यत् सौख्यदः सन्तते. श्चारित्रग्रहणे ममास्तु भवतां वंशस्य चास्तृदयः ॥ १८ ॥ वागयुक्त्या पितरं प्रबोध्य भगिनी वा मातरं शुद्धया तैर्दत्ताऽनुमतिव्रतं स जगृहे पौरैः कृतात्युत्सवम् । बाले प्रव्रजति प्रधानधनभुक् त्यक्ता कुटुम्ब निजं धन्यंमन्यतयाऽत्र को न कुरुते श्राद्धो निजद्धिष्ययम ॥ १९॥ हर्षस्तत्र बभूव हीरकमणिप्राप्त्येव हीरादतः __ साधूनां व्यवहारिणामिति गुरुः श्रीहरिहर्षाभिधाम् । चक्रे वर्गविलोकनादपि निजाहाद्यक्षरप्रीतितः सन्तोऽन्वर्थकनाम यद्विदधति प्राञ विनेये मुते ॥ २० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138