Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
जगद्गुरुकाव्यम् ।
श्चक्रे वाचकसंहितं पदमुदारानेकसभ्याग्रहात् । शिष्यं योग्यमवाप्य चेन्न पदवीमारोपयेद्यो गुरुः __ स स्यात्प्राज्यभवभ्रमी निजगुणध्वंसी गुणोपेक्षणात् ॥ २८ ॥ गच्छैश्वर्यमथ प्रदातुमनयोर्मध्ये विशेष गुरु
जिज्ञासुर्जिनशासनामरमसावाराधयत् साधनात् । मन्त्रस्योत्तमगच्छनाथजपनार्हस्याघविष्वासनः
षणमासीतपसा विमुक्तवचनव्यापारदीप्तिस्पृशा ।। २९ ।। ध्यानाकृष्टतया ततोऽमरवरः सद्यः समाजग्मिवा
नत्वा पादपयोरुहं गणपतेराख्यद्विशिष्टं गुणैः । श्रीहीरं गुरुपतिभूषणकरं राजप्रबोधोदितं
व्यक्तं भाविनमत्र सूरिपदवीयोग्ये तपाख्ये गणे ॥ ३० ॥ दैवं वाक्यामिदं निशम्य मुमुदे श्रीमत्तपागच्छराद्
मोदः कस्य भवेन्न यत् स्वपदवीयोग्ये सुशिष्ये श्रुते । मुक्त्वा ध्यानमथागमन्निजयतिश्राद्धौघपर्षद्यह
वक्त्रे भानुरिवोदयाऽद्रिशिरसि प्रोल्लासितेजःस्थितिः ॥ ३१॥ सङ्घा सुरवाक्यमेतदभवच्छ्रीमदगुरूगौरवात् ___ सङ्घो यज्जिनसमतो गुरुतरैनोंपेक्ष्यते बुद्धिमान् । कृत्वा सङ्घमतं न्यवेशयदसौ श्रीहीरहर्ष निजे .
पट्टेऽर्हन्मतसारसूरिपदवीयोग्ये मुहूर्ते सुधीः ॥ ३२ ॥ सीरोहीनगरे बभूव विजयो हीरादतस्तद्गुरु
र्नामास्याशु चकार हीरविजयं सद्भिस्तदा स्वीकृतम् । इभ्यैः सूरिपदोत्सवस्तु विविधश्चक्रे तथेन्द्रर्यथा ___ श्रीवीरेण सुधर्मगौतमशिरःपट्टप्रदानक्षणे ॥ ३३ ॥ आचार्यैः सममेतके गुरुवरादेशात्ततः प्रस्थिता
आयाता अणहिलपत्तनपुरे तस्थुश्चतुर्मासकम् । पोता अम्बुनिधाविवोडुपभरै डे यथा पक्षिणः
स्वापत्यैर्मुनिचक्रसेवितपदाः संसारलेपोज्झिताः ॥ ३४ ॥ गूढाम्रायजिनोक्तवाङ्मयरसं श्रीहीरकोष्ठे गुरु
ाघ्रीदुग्धमिव प्रकृष्टकनकामोऽनिशं क्षिप्तवान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138