Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 374
________________ ३३४] । [धर्मसंग्रहः-द्वितीयोऽधिकारः आचामोऽवश्रावणम् , अम्लं चतुर्थो रसः, त एव प्रायेण व्यञ्जने यत्र भोजने ओदनकुल्माष-सक्तुप्रभृतिके तदाचामाम्लं समयभाषयोच्यते, तत्प्रत्याख्याति -आचामाम्लप्रत्याख्यानं करोतीत्यर्थः । आद्यावन्त्याश्च त्रय आकाराः पूर्ववत् ।। 'लेवालेवेणं' लेपो भोजनभाजनस्य विकृत्या तीमनादिना वा आचामाम्लप्रत्याख्यातुरकल्पनीयेन लिप्तता, अलेपो विकृत्यादिना लिप्तपूर्वस्य भोजनभाजनस्यैव हस्तादिना संलेखनतोऽलिप्तता, लेपश्चाले पश्च लेपालेपम् तस्मादन्यत्र, भाजने विकृत्याद्यवयवसद्भावेऽपि न भङ्ग इत्यर्थः । 'उक्खित्तविवेगेणं' शुष्कौदनादिभक्ते पतितपूर्वस्याचामाम्लप्रत्याख्यानवतामयोग्यस्याद्रवविकृत्यादिद्रव्यस्योत्क्षिप्तस्योद्धृतस्य विवेको निःशेषतया त्याग उत्क्षिप्तविवेकः, उत्क्षिप्य त्याग इत्यर्थः, तस्मादन्यत्र, भोक्तव्यद्रव्यस्याभोक्तव्यद्रव्यस्पर्शेनापि न भङ्ग इति भावः । यत् तूत्क्षेप्तुं न शक्यं तस्य भोजने भङ्गः। _ 'गिहत्थसंसटेणं' गृहस्थस्य भक्तदायकस्य सम्बन्धि करोटिकादिभाजनं विकृत्यादिद्रव्येणोपलिप्तं गृहस्थसंसृष्टम् , ततोऽन्यत्र । विकृत्यादिसंसृष्टभाजनेन हि दीयमानं भक्तमकल्प्यद्रव्यावयवमिश्रं भवति, न च तद्भुञ्जानस्यापि भङ्गः, यद्यकल्प्यद्रव्यरसो बहु न ज्ञायते । 'वोसिरइ' इति अनाचामाम्लं चतुर्विधाहारं च व्युत्सृजति । अथाभक्तार्थप्रत्याख्यानं -तत्र पञ्चाकाराः, यत्सूत्रम् –सूरे उग्गए अभत्तटुं पच्चक्खाइ, चउव्विहं पि आहारं असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं पारिट्ठावणिआगारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरह" । 'सूरे उग्गए' सूर्योद्गमादारभ्य, अनेन च भोजनानन्तरं प्रत्याख्यानस्य निषेध इत्याह। भक्तेन भोजनेनार्थः प्रयोजनं भक्तार्थः, न भक्तार्थो ऽभक्तार्थः, अथवा न विद्यते भक्तार्थो यस्मिन् प्रत्याख्यानविशेषे सोऽभक्तार्थ उपवास इत्यर्थः । आकाराः पूर्ववत् । नवरं 'पारिष्ठापनिकाकारे विशेषः -यदि त्रिविधाहारस्य प्रत्याख्याति, तदा पारिष्ठापनिकं कल्पते, यदि च चतुविधाहारस्य प्रत्याख्याति, पानकं च नास्ति, तदा न कल्पते, पानके तूद्धरिते कल्पते । 'वोसिरइ' इति भक्तार्थमशनादि च व्युत्सृजति । १. तुला-आवश्यचूर्णिः प० ३१७, आवश्यकहारिभद्रीयटीका प० ८५४-५, पञ्चाशकटीका प० ९३ ॥ २. प्रवचनसोराद्धारवृत्तो-शुष्कौ इति । शुष्को मु० L.P.C. || ३. स्योवृत्तस्य-मु० । 'स्योद्धतस्य-यो० टी० ॥ ४. चतुर्विधाहारं च-योगशास्त्र-प्रवचनसारोद्धारवृत्त्यो स्ति ।। ५. उगएमु० ॥ ६. तु यो० टी०, प्रव० सारो० टी० ॥ ॥ D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500