Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
३८०]
[धर्मसंग्रहः-द्वितीयोऽधिकार: तथा साधवः प्रतिक्रमणानन्तरं तथैवान्तर्मुहूर्तमात्रमासते, कदाचिदाचार्या अपूर्वां सामाचारीमपूर्वमर्थं वा प्ररूपेयुरित्युक्तमोघनियुक्तिवृत्तौ । इति दैवसिकप्रतिक्रमणविधिः । __ अथ रात्रिकप्रतिक्रमणविधिर्यथा –पाश्चात्यनिशायाम पौषधशालायां गत्वा स्वस्थाने वा स्थापनाचार्यान् संस्थाप्य ईर्यापथिकीप्रतिक्रमणपूर्वं सामायिकं कृत्वा क्षमाश्रमणपूर्वं 'कुसुमिणदुस्सुमिण उहडावणि राइअपायच्छित्तविसोहणत्थं काउस्सग्गं करेमि' इत्यादि भणित्वा चतुर्विंशतिस्तवचतुष्कचिन्तनरूपं शतोच्छासमानं स्त्रीसेवादिकुस्वप्नोपलम्भे तु अष्टोच्छासमानं कायोत्सर्गं कुर्यात् । रागादिमयः कुस्वप्नः, द्वेषादिमयो दुःस्वप्नः, एतद्विधिस्तु 'नमस्कारेणावबोध' इति प्रथमद्वार उक्त एव । ___ इह च सर्वं श्रीदेवगुरुवन्दनपूर्वं सफलमिति चैत्यवन्दनां विधाय क्षमाश्रमणद्वयपूर्वं स्वाध्यायं विधत्ते, यावत्प्राभातिकप्रतिक्रमणवेला । तदनु चतुरादिक्षमाश्रमणैः श्रीगुर्वादीन् वन्दित्वा क्षमाश्रमणपर्वं 'राइअपडिक्कमणइ ठाउम' इत्यादि भणित्वा भनिहितशिराः 'सव्वस्स वि राइअ' इत्यादि सूत्रं सकलरात्रिकातिचारबीजकभूतं पठित्वा शक्रस्तवं भणति । प्राक्तनं चैत्यवन्दनं तु स्वाध्यायादिधर्मकृत्यस्य प्रतिबद्धम् , न तु रात्रिकावश्यकस्येति एतदारम्भे मङ्गलाद्यर्थं पुनः शक्रस्तवेन संक्षेपदेववन्दनम् । ततो द्रव्यतो भावतश्चोत्थाय 'करेमि भंते ! सामाइअम्' इत्यादिसूत्रपाठपूर्वं चारित्र-दर्शन-ज्ञानातिचारविशुद्धयर्थं कायोत्सर्गत्रयं करोति । प्रथमे द्वितीये च कायोत्सर्गे चतुर्विंशतिस्तवमेकं चिन्तयति, सायसयं गोसद्धम्'[प्र.स./ १८५] इतिवचनात् । तृतीये तु सान्ध्यप्रतिक्रमणान्तोक्तवर्द्धमानस्तुतित्रयात्प्रभृति निशातिचारांश्चिन्तयति, यतः"दिवसावस्सयअंते, जं थुइतिअगं तयाइवावारे।
जा पच्छि य )मुस्सग्गं, चिंतिज्जसु ताव अइआरे" ॥१॥ [ य.दि./१७] इति । इह च पूर्वोक्तयुक्त्या चारित्राचारस्य ज्ञानाद्याचारेभ्यो वैशिष्ट्येऽपि यदेकस्यैव चतुर्विंशतिस्तवस्य चिन्तनम् , तद् रात्रौ प्रायोऽल्पव्यापारत्वेन चारित्रातिचाराणां स्वल्पत्वादिना सम्भाव्यते । ततः कायोत्सर्गं पारयित्वा सिद्धस्तवं पठित्वा सन्दंशकप्रमार्जनपूर्वमुपविशति ।
अत्र च प्राभातिकप्रतिक्रमणे प्रादोषिकप्रतिक्रमणवत् प्रथमे चारित्रातिचारविशुद्धिकायोत्सर्गे निशातिचारचिन्तनं यन्न कृतं, तन्निद्राभिभूतस्य सम्यक् स्मरणं न स्यादिति,
१. L.P.C. । रात्रि प्र० मु० ॥ २. L.P. । पच्छि(य)मु मु० । पछियुमु० C. ।।
D:\new/d-2.pm5\3rd proof

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500